________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९५३
४थ अध्यायः . शारीरस्थानम् । सम्भवति । स तथा हर्षभूतैनात्मनोदीरितश्चाधिष्ठितवीजधातुः पुरुषशरीरादभिनिष्पद्योदितैन पथा गर्भाशयमनुप्रविश्यातवेन संसर्गमेति। ___ तत्र पूर्व चेतनाधातुः सत्वकरणो गुणग्रहणाय पुनः धावात्मा शारीरधातुरूप आत्मा पूर्वजन्मन्यात्मकृतदिष्टानुपविष्टशुक्रभूतः शुक्राख्योऽङ्गादङ्गान्तरे तदङ्गादङ्गान्तरे क्षरितः सम्भवति । सुश्रुतेऽप्युक्तं-सौम्यं शुक्रमात्तेवमाग्नेयमितरेषामप्यत्र भूतानांसान्निध्यमस्त्यणुना विशेषेण परस्परोपकारात् परस्परानुग्रहात् परस्परानुप्रवेशाच्च। तत्र स्त्रीसयोः संयोगे तेजः शरीराद् वायुरुदीरयति । ततस्तेजोऽनिलसन्निपाततः शुक्र च्युतं योनिमभिपतिपद्यते संसृज्यते चार्त्तवेनेति। स तथेति तथर्नु मत्या स्त्रिया सह संसर्ग गतस्य पुसो मैथुनजहर्षभूतेनात्मना उदीरितः प्रच्युतश्चाधिष्ठितवीजधातुः पितृयानेन सोमलोकगतो दिष्टरूपं वीजं ततः प्रत्यागतं पुनः। अधिष्ठितं यं धातु सोऽधिष्ठितवीजचासौ धातुश्चेत्यधिष्ठितवीजयातुः। कर्तरि क्तः। स परः शरीरधाखात्मा शुक्रभूतः पुरुषशरीरादभिनिष्पत्योदितेनोक्तेन पथा योनिरन्धण गर्भाशयमनुपविश्याऽप्रदुष्टेन नवेनातवेन संसर्गमेति। सुश्रुतेऽप्युक्तं-ततो
ग्रीषोमसमयोगात् संमृज्यमानो गर्भो गर्भाशयमनु प्रतिपद्यते । इति । __ तथा प्रकारेणातवेन संसृष्टे शुक्रे सति कथं गर्भः स्यादित्यत आह-- तत्रेत्यादि । तत्र तथाविधरूपेणात्तवसंसृष्टशुक्रे चेतनाधातुरात्मा सत्त्वकरणो मनःकरणः सूक्ष्मशरीरेणाभिसंबद्धेन मनसा करणेन वेगवान् गुणग्रहणाय निरस्यति । ऋतुमतीमित्यत्र प्रशंसायां मतुः। तया सहेति तया स्त्रिया। तथाभूतयेति तारगृतुयुक्तया। हर्षः प्रीतिविशेषः । तेनोदीरितः प्रेरितः । पर इति सारः, किंवा परकालोत्पन्नः परः। शुक्रं हि सर्वधातुभ्यः परमुत्पद्यते। शरीरधात्वामा इति शरीरधातुरूपः। शुकमूत इति शुक्रस्वरूप एवाङ्गादङ्गात् सम्भवति व्यज्यते। तेन नाङ्गेभ्यः शुक्रमुत्पद्यते, किन्तु शुक्ररूपतयैव स्थितं व्यज्यते। वचनं हि--"सर्वत्रानुगतं देहे शुक्रम्" इति। हर्षमतेनेति हर्षरूपेणात्मना उदीरितश्चाधिष्ठितश्चेत्यनेन, उदीरणकाले तथा निःसरणकालेऽपि हर्षमयाधिष्ठानं शुक्रस्य गर्भाशयप्राप्तिकारणं दर्शयति-यदि शुक्रप्रवृत्तिकाले पुरुषो हर्षरहितः स्यात्, न तदा सम्यक शुक्रप्रवृत्तिः तथा वेगविघातान गर्भाशयप्रवृत्तिर्भवति। वीजरूपो धातुरूजधातुः शुक्र. मिति । संसर्ग सम्यङमूर्छनम् । ___ सत्त्वं मनः करणं यस्य स सत्त्वकरणः। आत्मा निष्क्रियत्वेन क्रियावता मनसा यत् कार्य करोति, तच्च कार्य मनसा क्रियमाणमप्यचेतनेन चेतनावत आत्मन एवोच्यते। वचनं
For Private and Personal Use Only