SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५२ चरक-संहिता। ( महतीगर्भावक्रान्तिशारीरम् ___ यया चानुपूर्व्याभिनिवर्त्तते कुक्षौ तदनुव्याख्यास्यामः । गते पुराणे रजसि, नवे चावस्थिते, पुनः शुद्धस्नातां स्त्रियमव्यापन्नयोनिशोणितगर्भाशयामृतुमतीमाचक्ष्महे। तया सह तथाभूतया यदा पुमानव्यापन्नवीजो मिश्रीभावं गच्छति तस्य हर्षोदीरितः परः शरीरधात्वात्मा शुक्रभूतोऽङ्गादङ्गात् जीवस्य षष्ठो धातुरुक्तः, पञ्च चान्तरीक्षादयो धातवः। इत्येतत्पड़ धातुसम्भवस्तु गर्भः। इति यविकारश्च गर्भस्तदनुव्याख्यास्याम इति प्रतिज्ञाताओं ध्याख्यातो भवति ॥३॥ गङ्गाधरः-अथ यया चानुपूर्ध्या गर्भोऽभिनि+त्तते कुक्षौ तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ स्मारयति-यया चानुपूर्व्यत्यादि। गते पुराणे रजसीत्यादि। पुराणे क्रमेण मासेन सञ्चितं रजः पुराणमुच्यते, तस्य प्रवृत्त्या गतेऽतीते त्रिरात्रान्ते चतुर्थ दिने नवे नूतने रजसि अवस्थिते पुनः शुद्धस्नाताम् ऋतुस्नाताम् अव्यापन्नयोनिमव्यापनशोणितामव्यापन्नगर्भाशयां । योनिव्यापदः शोणितदोषा गर्भाशयदोषाश्च वक्ष्यन्ते। तथाभूतया अव्यापन्नयोनिशोणितगभाशयया तया स्त्रिया सह अध्यापन्नवीजोऽप्रदुष्टशुक्रः पुमान् । शुक्रदोषाश्च वक्ष्यन्ते योनिव्यापदध्याये। मिश्रीभावं मैथुनम् । तस्यत्तमत्या स्त्रिया सह संसर्ग गच्छतः पुंसो मैथुनजहषौदीरितः प्रेरितः परः श्रेष्ठश्चरमः शरीरवक्ष्यमाणभूतग्रहणानुरोधात्। वक्ष्यति हि–“योऽन्तरिक्षं पूर्वतरमन्येभ्यो गुणेभ्य उपादत्ते" इत्यादि। चेतनाधिष्ठानभूत इति आत्मनो भोगायतनम्वरूप इत्यर्थः । 'चेतना'शब्देन आत्मोच्यते । किंवा 'भूत'शब्दः सादृश्ये, चेतनाधिष्टानमिव शरीरमित्यर्थः। न तु परमार्थतो निराश्रयस्यात्मनो भोगायतनत्वव्यतिरेकेण शरीरमाश्रयो भवति। अनया युक्तेवति अनया भूतविकाररूपया योजनया पञ्चमहाभूतसमुदायात्मको भवति, अनया युक्तमा कतिधापुरुषीयोक्तश्चतुर्विशतिको भवति, तथा मातृजादिरूपचिन्तया मात्रादिसमुदायात्मको भवतीत्यर्थः। न चैतेषां पक्षाणां विरोधोऽस्ति । यतः मातृजादिव्यपदेशेऽपि पञ्चमहाभूतविकारत्वमविरुद्धमेव, येन मातृजादयोऽप्यस्य महामूतविकारा एव। उक्तं हि-रसात्ममातापितृसम्भवानि । मूतानि विद्यात् दश घट च देहे" इति । चतुर्विंशतिकत्वेऽपि च पञ्चमहाभूतात्मकरूपतैव तत्र प्रपञ्चिता। स हीत्यादि-अस्येति गर्भस्य ॥३ चक्रपाणिः-गत इति निवृत्ते । पुराण इति ऋतुकालातिक्रमसञ्चिते। नवे चावस्थित इति बचनेन नवेऽप्यनस्थिते गर्भकारणत्वं नास्तीति दर्शयति। शुद्धस्नातामित्यनेन शुद्धस्नातैव स्त्री गम्या, नास्नाला, अशुद्धत्वादिति दर्शयति। 'स्त्यायत्यस्यां गर्भ इति 'स्त्री'। अनेन बन्ध्यां For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy