________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४र्थ अध्यायः] शारीरस्थानम् ।
१६५१ भावेभ्यः समुदितेभ्यो गर्भः सम्भवति। तस्य ये येऽवयवा यतो यतः सम्भवतः सम्भवन्ति, तान् विभज्य मातृजादीन् अवयवान् पृथक पृथगुक्तमग्रं। शुक्रशोणितजीवसंयोगे कुक्षिगते गर्भसंज्ञा भवति। गर्भस्त्वन्तरीक्षवाय्वग्नितोयभूमिविकारश्चेतनाधिष्ठानभूतः। एवमनयैव युक्त्या पञ्चमहाभूतविकारसमुदायात्मको गर्भश्चेतनाधात्वधिष्ठानभूतः। स ह्यस्य षष्ठो धातुरुक्तः ॥३॥ इत्यादिना रसजान्, भक्तिः शीलं शौचमित्यादिना सत्त्वजान विभज्य विभागशो निद्दिश्य, अग्रे खड्डीकागर्भावक्रान्तौ। इति यतश्च गर्भः सम्भवतीति प्रतिक्षातार्थी व्याख्यातो भवति। अथ यस्मिंश्च गर्भसंज्ञा तदनुव्याख्यास्याम इति प्रतिज्ञातार्थ व्याख्यातुमाह--शुक्रेत्यादि। कुक्षिगते गर्भाशयगते। सुश्रतेऽप्युक्तं-शुक्रशोणितं गर्भाशयस्थमात्मप्रकृतिविकारसम्पूर्छितं गर्भ इत्युच्यत इति। इति यस्मिंश्च गर्भसंक्षेति प्रतिज्ञाताओं व्याख्यातो भवति। अयं गर्भस्तु यद्विकारस्तदनुव्याख्यास्याम इति यत् प्रतिज्ञातं तद व्याख्यायतेगर्भस्वित्यादि। अन्तरीक्षादिपश्चभूतविकारोऽयं गभस्तत्रान्तरीक्षमेकविधम् अकस्मिकलात् । सक्रियखात् तु वाय्बादीनि स्वस्वरूपाद्विरूपमूर्ती नि पोडशविधानि-तत्रात्मजानि चखारि, वाय्वादीनि अमिश्राणि पूर्वकृतकर्मफलानुबद्धानि । मातृजानि चखारि, पितृजानि चखारि, रसजानि चखारि, इति पाश्चभौतिकानि द्वादश मिश्राणि। चेतनाधिष्ठानभूत इति आत्मनो विकाराभावादात्माधिष्ठानभूत एव न खात्मविकार इत्यर्थः। उपसंहरनिममर्थमाहएवमनयेत्यादि। स हीत्यादि। हि यस्मात् स चेतनः क्षेत्र आत्माऽस्य प्रश्नक्रमविशुद्धपनुरोधात् पुनरिह कृतः। येन प्रथमं कारणम्, तदनु कार्यरूपो धर्मोऽभिधेय इति क्रमेण प्रश्नः शोभते । यत् तु "शुक्रशोणितसंसर्गमन्तर्गर्भाशयगतम्" इत्यादिना, 'गर्भोऽभिनिर्वर्त्तते' इत्यन्तेनोक्तम्, तत्र अयमसौ 'गर्भ'शब्दाभिधेयोऽर्थ इति नाभिहितमेव। तेन न गर्भसंज्ञाभिधेयार्थध्याकरणं पुनरुक्तमेव। कुक्षिगत इति कुक्ष्येकदेशगतगर्भाशयगते। संयोग इति सम्यगयोगे। तेन जीवस्यातिवाहिकशरीरेण योगः संगृह्यते, न त्वात्मनो व्यापकत्वेन यो योगो गर्भजनकः । एवंभूतसंयोगो यद्यपि कुक्षावेव भवात, तथापि सिद्धमेवार्थ शिष्यं प्रतिपादयितु 'कुक्षिगते' इति पदं कृतम्। गर्भस्त्वित्यादि। गर्भारम्भकाच्यपि मायादीनि परित्यज्यान्तरिक्षमादौ कृतं
For Private and Personal Use Only