________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः
शारीरस्थानम् ।
१६२७ पत्तिः स्यात्, न च जन्म जरायुजानाम्।यानि तु खल्वस्य गर्भस्य मातृजानि यानि चास्य मातृतः सम्भवतः सम्भवन्ति तान्यनुव्याख्यास्यामः। तद् यथा—त्वक च लोहितश्च मांसश्च मेदश्च नाभिश्च हृदयञ्च क्लोम च यकृच्च प्लीहा च वुको च वस्तिश्च पुरीषाधानञ्चामाशयश्च पक्वाशयश्चोत्तरगुदञ्चाधरगुदञ्च क्षुद्रान्त्रञ्च स्थूलान्त्रश्च वपा च वपावहनञ्चेति मातृजानि ॥ १०॥ गर्भः, न पित्रादिकारणमन्तरेण। यद्यमाजश्चायं गर्भ इत्युच्यते, तहि किञ्जः ? न हि मातु ते गर्भस्य धारणादुरपपत्तिः स्यात् । अपरञ्च जरायुजानां जन्म च न मातु ते स्यात् । कस्मादित्यत आह-यानि खित्यादि । यानि खल्वस्य गर्भस्य जरायुजस्य जातोत्तरकालं मातृजानि मातुरातैवप्रकृतीनि। मातृतः सम्भवतोऽस्य गर्भस्य यानि मातृशोणितात् सम्भवन्ति तान्यनुव्याख्यास्याम इति ; तद् यथा खगित्यादि। वपा हृदयस्थमेदः। नैतानि पितृतो वाहाररसतो वा जायन्ते ॥१०॥
गर्भकारणान्तरजीवावक्रमाद्यभावादु गर्भानुत्पादो युक्त. एव। न च सामग्रीजन्ये कार्ये एकदेशस्य अजनकत्वेनाकारणत्वम्। एवं सति तन्तूनामपि पटकारणानां कारणान्तरासान्निध्ये पटाजनकत्वेन अकारणत्वं स्यादिति भावः। इदमेव मात्रादिजन्यत्वं गर्भस्य यत्-मात्रादिव्यतिरेकेणानुत्पाद्यमानत्वम्। एवं विधमेव मातुस्तावत् कारणत्वमाह--'मातृजश्चायं गर्भः' इति। गर्भोत्पत्त मातुः कारणत्वं दर्शयित्वा जरायोरपि जन्मनि कारणत्वमाह-जन्मेत्यादि। जरायुरमरा, येन वेष्टिता मनुष्यादयः प्रजायन्ते। जरायुणा वेष्टिता जायन्ते इति जरायुजा मनुष्यादयः । संस्वेदजानां मशकादीनाम् उद्भिज्जादीनां भेकादीनाञ्च मातरं विनापि जन्म भवति । अण्डजानामपि च यद्यपि माता कारणं भवत्येव जन्मनि, तथापि जरायुजमानुषस्येह प्रकरणेऽभिप्रेतत्वेनाण्डजान् विहाय जरायुजानाम् इति कृप्तम्। किंवा जरायुजस्याभिव्यक्तिरूपे जन्मनि यावदभिव्यक्ति यथा माता कारणं भवति, न तथा अण्डजे। तत्र हि जन्मादावण्डोत्पत्तिः। तत्रैव हि माता कारणम्, न जन्मन्यभिव्यक्तिरूपे। यत् तु 'पितरं विना न जरायुजानां जन्म' इति वक्ष्यति, तत् जरायुजोत्पादे पितुरवश्यापेक्षणीयत्वोपदर्शनार्थम्। भण्डजास्तु मत्स्यादयः पितरं विनापि ऋतुविशेषप्राप्तवव भवन्तीति भावः । मातृजानीत्यस्य विवरणम्-यान्यस्य मातृतः सम्भवतः सम्भवन्तीति । सम्भवतो गर्भस्य यानि मातृत इति मातुरागतात् शोणितात् सम्भवन्त्युत्पचन्ते, तानि मातृजानि स्वगादीनि अनुव्याख्यास्याम इति योजना । एवमन्यत्रापि यानि वित्यादि
For Private and Personal Use Only