________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६४
चरक-संहिता। कतिधापुरुषीयं शारीरम् विषयव्यवस्थानाच यथाविषयं प्रामाप्यम् । अन्यो मन्त्री ब्राह्मणस्य विषयोऽन्यश्चेतिहासपुराणधम्मेशास्त्राणामिति। यशो न्वाह्मणम्य लोकसत्तमितिहासपुराणस्य। लोकव्यवहारव्यवस्थानं धास्त्रस्य विषयः। तत्रैकेन सर्वव्यवस्थात इति। यथाविषयमेतानि प्रमाणानीन्द्रियादिवदिति। यत् पुनरेतत्क्लेशानुबन्धस्याविच्छेदादिति। सुपुप्तस्य स्वमादर्शन क्लेशाभावादपवगेः। इति । यथा सुषुप्तस्य खलु स्वमादर्शने रागानुबन्धः सुखदुःखानुबन्धश्च विच्छिद्यते तथापवर्गेऽपीति। एतच्च ब्रह्मविदो मुक्तात्मनो रूपमुदाहरन्तीति । यदपि प्रवृत्त्यनुबन्धादिति । न प्रत्तिः प्रतिसन्धानाय हीनक्ले शस्य। प्रक्षोणेषु रागद्वपमोहेषु प्रत्तिने प्रतिसन्धानाय। पूर्वसन्धिस्तु पूर्वजन्मनिवृत्तौ पुनर्जन्म। तवाष्टकारितं तस्यां महीणायां पूर्व जन्माभावे जन्मान्तराभावोऽप्रतिसन्धानमपरगेः। कम्मवेकल्यप्रसङ्ग इति चेन्न। कम्भविपाकप्रतिसंवेदनस्याप्रत्याख्यानात् । पूर्वजन्मनिरत्तो पुनर्जन्म न भवतीत्युच्यते, न तु कम्म विपाक प्रतिसवेदनं प्रत्याख्यायते। सवाणि पूर्व कम्माणि ह्यन्ते जन्मनि विपच्यन्त इति । न ल शसन्ततः स्वाभाविकत त् । नोपपद्यते क्लेशानुबन्धविच्छेदः, कस्मात् ? क्लेशसन्ततः स्वाभाविकलात् । अनादिरियं क्लेशसन्ततिः। न चानादिः शक्य उच्छेत्तामति । अत्र कश्चित् परिहारमाह। मागुत्पत्तरभावानित्यखवत् स्वाभाविकेऽप्यनित्यवम्। यथाऽनादिः प्रागुत्पत्तेरभाव उत्पन्नन भावेन निवत्येते, एवं स्वाभाविकी क्लेशसन्ततिरनित्यति। अपर आह । अणुश्यामतानित्यववद्वा। अनादिरणुश्यामतेति इखाभावादयुक्तम् । अनुत्पत्तिधम्म नियमिति नात्र हेतुरस्तीति । अयन्तु समाधिः । नासङ्कल्पनिमित्तवाच रागादीनाम्। कर्मनिमित्खादितरेतरनिमित्तखाच्चेति समुच्चयः। मिथ्यास करूपेश्यो र.नीयकापनीयमोहनीयभ्यो रागद्वे पमोहा उत्पद्यन्ते। कर्म च सत्त्वनिकायनियतकम् । नयामकान् रागद्वपमोहान् निन्दयति नियमदनात्। यतं हि ३.१३८ सत्त्वनिकायो रागवहुलः कश्चिद् व पबहुलः कश्चिमोहबहुल इति । इतरेतरनिमित्ता च रागादीनामुत्पत्तिः। मूढोरख्यात मूढः कुप्यांत ।रक्तो ह्यति कुपितो मुह्यति। रक्तः कुप्यति कुपितो त्यति। सवामथ्यास रूपानां तत्त्वज्ञाना दनुत्पत्तिः। कारणानुत्पत्तो कार्यानुत्पत्तेरिति। रागादीनामत्यन्तमनुत्पत्तिरिति । अनादिश्च क्लेशसन्ततिरिन्युक्तम् । इमे सबै खल्बाध्यात्मिका भावा अनादिना प्रवन्धेन प्रवत्तन्ते शरीरादयः। न जासत्र कश्चिदनुत्पन्नपूवः प्रथमत
For Private and Personal Use Only