________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
शारीरस्थानम् ।
१८६३ प्रजावन्तो द्रविणमिच्छमानाः। अथापरे ऋषयो मनीषिणः परं कर्मभ्यो. ऽमृतवमानशुः। न कर्मणा न प्रनया धनेन त्यागेन के अमृतवमानशुः । परेण नाकं विहितं गुहायां विभ्राजते यद् यतयो विशन्ति। वेदाहमेतं पुरुषं महान्तमादित्यवर्ण तमसः परस्तात् । तमेव विदिखातिमृत्युमेति नान्यः पन्या विद्यतेऽयनाय।” ___ अथ ब्राह्मणानि। त्रयो धम्मस्कन्धाः यशोऽध्ययनं दानमिति । प्रथमस्तप एच, द्वितीया ब्रह्मचर्याचार्यकुलवासः, तृतीयोऽत्यन्तमात्मन आचाय्यंकृलेऽवसादनम्। सच्चे एवैते पुप्यलोका भवन्ति। ब्रह्मसंस्थोऽमृतत्त्वमेति । एतमेव प्रत्रजिनो लोकमभीप्सन्तः प्रव्रजन्तीति । अथो खल्लाहुः। काममय एवायं पुरुप इति। स यथाकामो भवति तथा ऋतुर्भवति। तथा तत् कम्म कुरुते। यत् कम्मे कुरुते तदभिसम्पद्यते। इति कम्मभिः संसरणमुक्तवा प्रकृतमन्यदुपदिशन्तीति तु कामयमानो योऽकामो निष्काम आत्मकामो भवति, न तस्य प्राणा उत्क्रान्ति इहेव समवलीयन्ते ब्रह्म व सन ब्रह्माप्यति । इति। तत्र यदुक्तम्-ऋणानुबन्धादपवर्गाभाव इत्येतदयुक्तमिति । ये चबारः पथयो देवयाना इति चातुराश्रम्यश्रतेरे काश्रन्यानुपपत्तिः। फलार्थिनश्चदं ब्राह्म जरामय्यं वा एतत् सत्रं यदग्निहोत्रं दर्शपाणेगासो चेति। कथम् ? समारोपादात्यंन्यप्रतिपंधः। प्राजापत्यामिष्टिं निरूप्य तस्यां साब्ववेदसं हुलानन्यग्नीन् समारोप्य ब्राह्मणः प्रत्रने दति श्रूयते। तेन विनानीमः प्रनावित्तलाकैपणाभ्यश्च व्युत्थायाथ भिक्षाचयं चरन्तीति। एषणाभ्यथाव्युत्थितस्य पात्रचयान्तानि कर्माणि नोपपद्यन्त इति। नाविशेषण कत्त: प्रयोजकफलं भवतीति चातुराश्रभ्यविधानाच्चेतिहासपुराणधम्मशास्त्रेष्वकाश्रम्यानुम्पत्तिः। तदप्रमाणमिति चेन। प्रमाणेन खलु ब्राह्मणेन इतिहासपुराणस्य प्रामाण्यमभ्यनुज्ञायते। ते वात्र ते अथर्वाङ्गिरस इतिहासपुराणमभ्यतपनित्यादि। इतिहासपुराणं पञ्चमं वेदानां वेदमिति। तस्मात अयुत्तमेतदप्रामाण्यमिति। अप्रामाप्यं च धम्ने शास्त्रस्य प्राणभृतां व्यवहारलोपालोकोच्छेदप्रसङ्गः। द्रप्टप्रवक्तसामान्याचाप्रामाण्यानुपपत्तिः। य एच पत्रब्राह्मणद्रटारः प्रवक्तारश्च, ते खल्वितिहासपुराणस्य धन्य शास्त्रस्य चेत । शरीरोपरमादेव उपरमन्ते । समूला इति सकारणाः, कारणच बुवादयः । संज्ञा आलोचनं निर्विकल्पकम् । ज्ञानं सविकल्पकम् । विज्ञानं बुद्भयवसायः। किंवा संजया नामोल्लेखेन ज्ञानम्, विज्ञानं शास्त्रज्ञानम्। तत्वज्ञानमपि हि मोक्षं जनयित्वा निवर्तत एव कारणाभावात ॥ ५० ॥
For Private and Personal Use Only