________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६२
चरक-संहिता। । कसिधापुरुषीये शारीरम याद-अधीप्य यजस्व ब्रह्मचर्य चर इति। कुत एवमृपिरुपपन्नानवद्यवादी उपदेशार्थन प्रयुक्त उपदिशति ? न खलु वै नकोऽधेपु प्रवरते। न गायनो बधिरेविति। उपदिष्टार्थविज्ञानञ्चोपदेशविषयः। यश्चोपदिष्टमर्थ विजानाति तं प्रन्युपदेशः क्रियते, न चैतदस्ति जायमानकुमारक इति। गाहस्थ्यस्प लिङ्गश्च मन्त्रब्राह्मणं कर्माभिवदनि। यत्र मन्त्रब्राह्मणं कर्माभिवदति, तत् पनातिसम्बन्धादिना ब्रह्मचय्येगाहस्थ्यलिङ्गादिनोपानम् तस्मात् गृहस्थोऽयं जायमानोऽभिधीयते इति। अथितस्य चाविपरिणामे जरामय्येवादोपपत्तेः। यावास्य फलेनार्थिवं न विपरिणमते न निवत्तेते, तावदनेन कर्मानुष्ठेयमित्युपपद्यते। जरामय्ये वादरतं प्रतीति। जरया ह वा इत्यायुपस्तुरीयभागेण प्रव्रज्यावचनम्। जरया ह वा एप एतस्मादविमुच्यते इति। आयुषस्तुरीयं प्रव्रज्यायुक्तं जरेत्युच्यते। तत्र हि प्रत्रज्या विधीयते । अत्यन्तजरासंयोगे जरया ह वा इत्यनर्थकम् । अशक्तो विमुच्यते इत्ये तदपि नोपपद्यते । स्वयमशक्तस्य वाह्यां शक्तिमाह। “अन्तवासी वा जुहुयात् ब्रह्मणा स परिक्रीतः । क्षीरहोता वा जुहुयानंन स परिक्रीतः” इनि। अथापि विहितं वान्त । कामाद्वार्थः परिकल्पयत इति विहित नुवचनं न्यायमिति ऋणवानिका स्वतन्त्रो गृहस्थः कर्मसु प्रवत्तते इत्युपपन्नं वाक्यरय सामथ्र्यम् । फलस्य हि साधनानि प्रयत्नविषयो न फलम्, तानि सम्पन्नानि फलाय करूपन्त । विदितश्च जायमानस, विधीयते च जायमानम् ; तेन यः सम्बध्यते सोऽयं जायमान इति । प्रत्यक्ष विधानाभावादिति चेन्न, प्रतिषेधर यापि प्रत्यक्ष विधानाभावादिप्ति। प्रत्यक्षतो विधीयते गाहेस्थ्यं ब्राह्मणेन। यदि चाश्रमान्तरमभविष्यत्, तदपि व्यधास्यत प्रत्यक्षतः। प्रत्यक्षविधानाभावानारत्याश्रमान्तमिति न, प्रतिपेधस्य प्रत्यक्ष विधानाभावात् । न प्रतिषेधो वै ब्राह्मणेन प्रत्यक्षतो विधीयते । न सन्त्याश्रमान्तराणि एक एव गृहस्थाश्रम इति प्रतिषेधरय प्रत्यक्षतोऽश्रवणादयुक्तमेतदति । । अधिकाराच्च विधानं विद्यान्तरक्त । ०। यथा शास्त्रान्तराणि स्वे स्वेऽधिकारे प्रत्यक्षतो विधायकानि, नार्थान्तराभावात् । एवमिदं ब्राह्मणं गृहस्थशास्त्रं स्वेरवेऽधिकार प्रत्यक्षतो विधायकं नाश्रमान्तराणामभावादिति। ऋग् ब्राह्मणश्चापवर्गाभिधारयभिधीयते। ऋचश्च ब्राह्मणानि चापवर्गाभिधायीनि भवन्ति । ऋचश्च तावत् “कम्मे भिमृत्युमृषयो निपेदुः मोक्षोपयोगित्वेन गुरुवचनात् क्रियासन्न्यासः कृत एव, परं स्वानुभवविरक्तन न कृतः, अभ्यासाढभूतेन साभादृष्टभावस्वभावेन यः सर्वसन्न्यासः क्रियते, तत्र समूलाः सर्ववेवमा ज्ञानारपत्र
For Private and Personal Use Only