________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माध्यायः
शारीरस्थानम् ।
१८६१ जायमानो ह व ब्राह्मणरित्रभित्रणवान् जायते। ब्रह्मचय्यण ऋपिभ्यो यशेन दवेभ्यः प्रजया पितृभ्य इति अत्र सम्प्रदाने चतुर्थी । ब्रह्मचर्यादिभिऋणैः ऋष्यादिभ्य ऋणवान् जायते इति ऋणानि। तेपामनुवन्धः स्वकम्मे भिः सम्बन्धः। कम्मसम्बन्धवचनात् । जरामय्यं वात्र तत् सत्र यह निहोत्रं दपोर्णमासौ चेति। जरया ह वा एप एतस्मात् सत्राद्विमुच्यते मृत्युना ह वै चति । ऋणानुबन्धादपवर्मानुष्ठानकालो नास्तीत्यपवर्गाभावः । क्ले शानुवन्धानास्त्यपगः। क्लशानुवन्धश्च जायते। नारय क्ले शानुबन्ध विच्छेदो गृह्य ने। प्रवृत्त्यनुबन्धान्नास्त्यपवगेः। जन्मप्रभृत्ययं यावत् प्रायणं वाग्बुद्धिशरीरारम्णाविमुक्तो गृह्यते। तत्र यदुक्तम्-दुःख जन्मप्रवृत्ति दोपमिथ्याशानानामुत्तरोत्तरापाये तदनन्तराभावादपर्ग इति तदनुपपन्न मिति । अत्राभिधीयते- यत् ताबणानुबन्धादिति ऋणैरिव ऋण रिति। "प्रधानशब्दानुपपत्तेगुणशब्दनानुवादो निन्दामशंसोपपत्तेः।” ऋणैरिति नायं प्रधानशब्दः । यत्र खल्वेकः प्रत्यादयं ददाति, द्वितीयश्च प्रतिदयं गृह्णाति तत्रास्य दृष्टखात् प्रधानमणशदः। न चैतदिहापपद्यते। प्रधानशब्दानुपपत्तेगुणशब्दनायमनुवादः ऋगेरिव ऋणरिति। प्रयुक्तोपमञ्चैतत् । अग्निर्माणवक इति । अन्यत्र दृष्टश्चायमणशब्द इह प्रयुज्यते । यथाग्निशब्दो माणवके। कथं गुणशब्दनानुवादः ? निन्दाप्रशंसोपपत्तेः। कम्मेलोपे ऋणीव ऋणादानान्निन्द्यते। कर्मानुष्ठान च ऋणीव ऋणपतिदानात् प्रशस्यते। जायमान इति गुणशब्दो विपय्ये येऽनधिकारात् । जायमानो ह वै ब्राह्मण इति च शब्दो गृहस्थः सम्पद्यमानो जायमान इति। यदायमाश्रमस्थो जायते तदा कम्मे भिरधिक्रियते। मातृतो जायमानस्यानधिकारात्। यदा त मातृतो जायते कुमारी न तदा कम्मभिरधिक्रियते, अर्थिनः शक्तस्य चाधिकारात। अर्थिनः क.म्मभिरधिकारः व.म्मे विधो कामयोगस्मृतेः। अग्निहोत्र जुहुयात् स्वगेकाम इत्यवनादि शक्तस्य च प्रत्तिसम्भवात्। शक्तस्य कर्मभिरधिकारः प्रवृत्ति सम्भवात् । शक्तः खलु विहित कम्मणि प्रवर्तते, नंतर इति। उभयाभावस्तु प्रधानशब्दाथै मातृतो जायमान कुमार इति। उभयमर्थिता शक्तिश्च न भवतीति। न विद्यते च लोकिकाद्वारयाद वदिकं वाक्यं, प्रेक्षापूव्वकारिपुरुपप्रणीतत्वात् । तत्र लोकिकस्तावद परीक्षकोऽपि न जातमात्रं कुमारमेवं तथा नैतद बुद्धयादि मम, किन्तु प्रकृतेः प्रपश इति विज्ञाय। ज्ञस्तत्त्वसाक्षात्कारवान् । सर्वमति. धर्तत इति सर्च बुद्धयादि त्यजति । घरमसंन्यास इति पश्चादाविसकलकर्मसन्न्यासे। प्रथमं हि
For Private and Personal Use Only