________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६०
चरक-संहिता। कतिधापुरूषीयं शारीरम् तस्मिंश्चरमसंन्यासे समूलाः सर्ववेदनाः।
समझाझा ज्ञानात् ॐ निवृत्तिं यान्त्यापोपतः॥ ५० ॥ बुद्धि!त्पद्यते तावदेवं तत्त्वस्मृतिबलं नोत्पद्यते इत्यथादगभ्यम्। का पुनः सत्या बुद्धिस्तस्मिंस्तदिति तु सत्याबुद्धिः सव्वेस्यैव प्रायेण वत्तेत इत्यत आह-- नैतदह मित्यादि। यया बुद्धग्रा खल्वेतन्नाह मिति ज्ञायते मम चैतन्नति च विज्ञायते सा सत्या बुद्धि विद्याबुद्धिमूलप्रकृतिज्ञानम् । न तु तस्मिंस्तदिति ज्ञानं सत्या बुद्धिरियं हि मिथ्याधुद्धिः। द्विविधा हि मिथ्याबुद्रिः प्रधानमिथ्याबुद्धिः स्थाणौ पुरुप इति शुक्तौ रजतमिति । तत्त्वमिथ्याबुद्धिग्तु तस्मिंस्तदिति तत्त्वबुद्धिः। तया सत्यया बुद्धया सर्व विज्ञायातिवत्तेते योगी। तस्मिंस्तदिति तत्त्वबुद्धया प्रधान मिथ्यावुद्धिरपैति सत्यया तत्त्वयुद्धमा मिथ्यातत्त्व बुद्धिस्तस्मिस्तदिति बुदिरपैति । तया तत्त्वयुद्भग्रा रागढ पमोहा दोपा अपयन्ति दोपापायात् प्रत्तिरति प्रत्त्यपा पाद दुःखं सुखदुःखात्मकमपैति दुःखापायात् तु सर्चमतिकृत्य मू प्रतिभूतकारणमात्मा भवति न पुनजायत इति । ततः किं स्यादितात अह-तसि नित्यादि। तस्मिन् सवातिकतने चरमसंन्यासे सव्ववेदनाः शारीरमानससुखदुःखात्मिका आधिभौतिकाध्यात्मिकाधिदैविकरूपाः समला धमाधम्मसहिताः समशाज्ञान विज्ञानादशेपतो निवृत्तिं यान्तीति। क चैता वेदनाः सा नित्तिं यान्त्यशेषत इति प्रश्नस्योत्तरमिति।
अत्रैवान्वीक्षिकीशासने गौतमेनोक्तं सपरीक्षणम् । तद् यथाऋणक्लेशप्रवृत्त्यनुबन्धादपवर्गाभावः। प्रधानशब्दानुपपत्तेगुणशब्दनानुवादो निन्दाप्रशंसोपपत्तेः। अधिकाराच विधानं विद्यान्तरवत् । समारोपादात्मन्यप्रतिषेधः। सुषुप्तस्य स्वमदर्शने क्लेशाभावादपवर्गः। न प्रत्तिः प्रतिसन्धानाय हीनक्लेशस्य। न क्लेशसन्ततेः स्वाभाविकत्वात्। प्रागुत् पत्तेरभावानित्यववत् स्वाभाविकेऽप्यनित्यखम् । अणुश्यामतानित्यवरद वा। न सङ्कल्पनिमित्तखाच रागादीनाम्। व्याख्यातान्यं तानि वात्स्यायनेन। ऋणक्ल प्रत्त्यनुबन्धादपवर्गाभाव इति । ऋणानुबन्धानास्त्यपवर्गः । इत्यादिरूपा। अथ कियन्तं कालमियं भ्रान्त्या स्वतोत्पद्यते इन्याह-यावत् इत्यादि । सत्या बुद्धिः सम्यग् ज्ञानम् । यपा सत्यया बुद्धया। नैतबुद्भवाद्यहं, किन्तु भिन्न एवाहम्, • असंज्ञाज्ञानविज्ञाना इति चक्रतः पाठः ।
For Private and Personal Use Only