SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मअध्याप शारीरस्थानम् । १५ सव्वं कारणवतु दुःखमस्वञ्चानित्यमेव च। न चात्मा फूतकं तद्धि तत्र चोत्पद्यते स्वता ॥ यावन्नोत्.द्यते स.या बुद्धि तदहं यया। नेतन्मम चज्ञाय ज्ञः सम्मतिवर्तते ॥ न च मुच्यन्ते इति चेत्, सत्यम् । तत्त्वं द्विविधं परमार्थतस्तत्त्वं लोकतस्तत्वच । इदन्तु लौकिकं तत्त्वं तस्मिंस्तदिति। पारमार्थिक तत्त्वन्तु प्रकृतिमानम् । यथा यदग्ने रोहितं रूपं तेजसरतद् रूपं यच्वं तदपां यत् कृष्णं तदनस्यापापादग्नरनिखं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्यमित्येवं सर्वेषां प्रकृतिशाने या मूल प्रकृतिस्तां यत् स्मरति योगेन सा तत्त्वस्मृतिरैश्वरं बलम्, तया स्मृत्या भावानां स्वभावं स्वरूपं स्मरन् दुःखात् प्रमुच्यते इति । यथेषा स्मृतिमोक्षस्यैकमयनं तथा योगिभियोगस्याप्ययनमेतत् स्मृतिरूपमाख्यातम् । साङ्खाश्च सङ्घशतधर्मे विज्ञातयम्ममुक्त वद्भिर्मोक्षस्य चायनमेतत् तत्त्वस्मृतिरूपपाख्यातमिति ।। ४९॥ गङ्गाधरः -- तत् तत्त्वं कोटशनित्यत आह --सव्व मितीहै। समिदं कारणान् काय्यं न तु कारगं तस्माद विविधदुःखहेतुखाद दुःखम्। कस्मात् ? यतोऽस्वम् । नामा। आत्मा हि भूमा। भूमैव सुखं नाल्पे सुखम् । तर्हि कुतोऽस्वमिति। यस्मादनित्यमेव चेदं सव्वं न चानित्य आत्मा। कस्मात् ? कृतकं तद्धि। हि यस्मात् तत् सव्वं कृतकमतश्चानित्यमतोऽस्वमतो दुःखम् इत्येवं तत्र योगे तत्त्वेन स्मृतौ च जातायां खता खलु सव्वकारणभूतात्मता उत्पद्यते। प्रत्यगात्तभावं विहाय प्रकृतिभूतात्मताभिव्यज्यते इति । ननु चैवं स्मृतिः कियाकालं नोत्पद्यते, तत्राह-यावदित्यादि। यावत् सा सत्या दर्शक वाभावात्। तत्त्वस्मृतिबलमिति तत्त्वस्मृतिरूपवलम्। किंवा, तस्वस्मृतिबलं यत्र मोक्षसाधनमार्ग तत् नत्वस्मृतिबलमिति । येनेति, येन यथा। गता इति मोक्षं गताः। न पुनरागता इति मुक्ति याताः न पुनरागच्छन्ति ॥ ४९ ॥ ___ चक्रगणि:-इदानीं सोपेग संसारहेतुमज्ञानम्, तथा मोक्षहेतुच सम्यगशानं दर्शयन्ताहसम्वमित्यादि। सर्व कार गवदिति सर्वमुत्पद्यमानं बुदयाङ्कारशरीरादि। दुःखमिति खहेतुरेव। अवमिति सर्व कारगरदेवात्मव्यतिरिक्त परमार्थतः। न चात्मकृतकमिति न चारमनोदासीनेन कृतम्। तत्रेति कारणवति बुद्विशरीरादौ। स्वतेति ममता 'ममेवं बुद्धिा' * न चात्मकृतकमिति चक्रः। For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy