SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८५८ चरक संहिता | सत्त्वानुबन्धादभ्यासाज् ज्ञानयोगात् पुनःश्रुतात् । दृष्टश्रुतानुभूतानां स्मरणात् स्मृतिरुच्यते ॥ ४८ ॥ एतत् त कमयनं मुक्तमनस्य दर्शितम् । तर स्मृतिबलं येन गता न पुनरागताः ॥ अयनं पुनराख्यातमेतद् योगस्य योगिभिः संख्यातः सांख्यैश्च मुक्तेर्मोचस्य चायनम् ॥ ४६ ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only [ कतिधापुरुषीयं शारीरम् गोर्न तथा मे सा गौरिति स्मरति । सत्त्वानुबन्धान् दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा मनसा शिवं स्मरति । अभ्यासात् पुनः पुनराष्ट्रच्या दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा वेदानभ्यस्तान् स्मरति । ज्ञानयोगाद् योगादित उत्पन्नशानात् सर्वेषां दृष्टश्रुतानुभूतानां स्मरणं भवति । यथा योगिनः स्मरन्ति । पुनःश्रुताच्च दृष्टश्रुतानुभूतानां स्मरणं भवति । यद् विस्मृतं तत् पुनः श्रुत्वा श्लोकादिकं स्मरतोति स्मरणात् स्मृतिरुच्यते ॥ ४८ ॥ गङ्गाधरः - नन्वेवं स्मृत्या स्वभावं स्मरन् किं दुःखात् प्रमुच्यते नान्यकारणादित्यत आह - एतदित्यादि । मुक्तैर्जीवद्भिस्तदेतदेकं मोक्षस्यायनं पन्थाः स्मृतिर्दशितम् । नन्वस्ति खलु सव्वैस्यैव स्मृतिः कुत्रचिदेकस्य अपरस्यान्यत्रैव सर्व्वस्यैव किं मोक्षः स्यादित्यत आह- तत्त्वस्मृतिवलमित्यादि । येन योमेन तत्त्वस्मृतिनेत्र बलं गता ये प्राप्तास्ते योगिनः शरीरं त्यक्त्वा पुनरिह नागता न जाता इति । ननु योगेन कीदृशी स्मृतिर्भूला बलमैश्वरं भवति तत्वस्मृतिस्तु मायशो जने वत्तते । यतस्तस्मिंस्तदिति तत्त्रं मायशो जनाः स्मरन्ति । एषा गौरेपोऽश्व एप स इत्येवमादि । यद् यथा तद् तथा स्मरन्ति योगिनम् । सत्वानुबन्धादिति मनसः प्रणिधानात्, स्मत्तव्यस्मरणाय प्रणिहितमनाः स्मर्त्तव्यं स्मरति 1 अभ्यासादिति अभ्यस्तमर्थमभ्यासत्रलादेव स्मरति । ज्ञानयोगादिति तत्त्वज्ञानयोगात् । उपजाततत्त्वज्ञाने हि तबलादेव सर्व्वं स्मरति । पुनः श्रुतादिति श्रुतोऽप्यर्थः विस्मृतः पुनरेकदेशं श्रुत्वा स्मर्यते । स्मृतिकारणमभिधाय स्मृतिरूपमाह- इप्टोयादि । दृष्टं प्रत्यक्षोपलक्षणम् । श्रुतत्वागमप्रतीतम् । तेन सर्व्वपूर्व्वानुभूतावरोधः । कचित् 'स्मरणं स्मृतिरुच्यतं ' छवि पाट:. तत्रापि नार्थभेदः ॥ ४८ ॥ चक्रपाणिः - एवं स्मृतिं सामान्येन प्रतिपाद्य तत्त्रस्मृतेम असाधकत्वं दर्शयन्नाह - एतदित्यादि । एकमयममिति ः पन्थाः, मुक्तैरिति जीवन्मुक्तैरिति ज्ञेयम् सर्व्वथा गुक्तानां शरीराभावेनोप
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy