SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२४४ चरक संहिता। ज्वरनिदानम् कटीपार्श्वपृष्ठस्कन्धवाहसोरसाश्च भग्नरुग्णमृदितमथितटितावपीड़ितावनुन्नत्वमिव, हन्वोश्चाप्रसिद्धिः स्वनश्च कर्णयोः शङ्खयोनिस्तोदः कषायास्यता प्रास्यवरस्यं वा मुखतालुकण्ठशोषः, पिपासा हृदयग्रहः शुष्कच्छर्दिः शुष्ककासः क्षरधूदारविनिग्रहोऽन्नरसखेदः प्रसेकारोचकाविपाकाः, विषादजभ्भाविनामवेपथुश्रमभ्रमप्रलापप्रजागरण-रोमहर्षदन्तहर्षाः तथोब्णाभिप्रायता, निदानोक्तानुपशयो विपरीतोपशयश्चेति वातज्वरलिङ्गानि स्युः ॥ ११॥१२॥ सन्धीनाश्च विश्लेषणं द्विधेव। अवोः सादोऽवसन्नता। कट्यादीनां यथाक्रमं भग्नादिवमिव वेदना कव्याः भनखमिव पाश्वंयो रुग्णवमिव पृष्ठे मृदितख मिव स्कन्धे मथितवमिव बाह्वोरुत्पाटितवमिव असयोरवपीड़ितखमिव उरसो बन्धभूतखमिव वेदना इत्यर्थः । हन्वोश्वाप्रसिद्धिरचालनखमिव । वनश्च कर्णयोः शङ्खादिध्वनिरिव । शङ्खयोलेलाटस्योभयतोभागयोनिस्तोदः निःशेषतो वेदना। कषायास्यखमास्यकषायता आस्यवैरस्यं स्वभावरसान्यथाभावः । मुखादिशोषः। पिपासा मुखादिशोपाभावेऽपि जल पातुमिच्छा। हृदयग्रहो वक्षोग्रहः। शुष्कच्छदिश्छदिवेगमात्रम् । शुष्ककासो निष्ठेवनामावे सति कासः। क्षवद्गारविनिग्रहः क्षवोद्गारयोरप्रत्तिः। अन्नरसखेदः खिद विघाते इति अन्नरसास्वादनविघातः । प्रसेको मुखस्रावः । विनामो नत. शिरस्वम् । श्रमोऽनायासश्रमः । भ्रमश्चक्रस्थितस्येव भ्रमणम् । प्रलापोऽनर्थकासम्बन्धवचनमुष्णाभिप्रायता उष्णद्रव्यकामिता। निदानोक्तानुपशय इति । उक्ता ये रुक्षलघुशीतादयो निदानखेन तैरनुपशयो दुःखानुवन्धः। विपरीतोपशयश्चेति प्रस्तावात् निदानत्वेन उक्तरूपलघुशीतादीनां विपरीता ये स्निग्धकिञ्चिदवशेषेण च्छिन्नम् ; मृदितं पाश्र्वाचमोटितम् ; अवपाटिनमेकदेशोत्पाटितम् ; भवनुन प्ररितम् ; एषाञ्च भग्नादीनां लोकत एवार्थावगतिः, यतः, लौकिकैरेव एते शब्दाः प्रसिद्धत्वेन तत्र तत्र शास्त्रैरभिधीयन्ते । हन्वोरप्रसिद्धिरिति हन्वोः स्वव्यापाराकरणम् ; आस्यस्य वैरस्थमिति भरसज्ञता ; अन्नरसखेदोऽन्नरसे मधुररसादौ खेदः सर्वरसेष्वनिच्छेत्यर्थः ; किंवा अन्नरसस्य खेटो वमनमनारसखेटः। अरुचिर्वक्ष्यमाणा व प्रविरस्यान्नस्यानभ्यवहरणा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy