SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३३ १म अध्यायः शारीरस्थानम् । पारम्पर्य्यानुबन्धस्तु दुःखानां विनिवर्त्तते। सुखहेतृपचारेण सुखञ्चापि प्रवर्तते ॥ न समा यान्ति वैषम्यं विषमाः समतां न च । हेतुभिः सदृशा नित्यं जायन्ते देहधातवः ॥ युक्तिमेतां पुरस्कृत्य त्रिकालां वेदनां भिषक् । हन्तीत्युक्ता चिकित्सा सा नैष्ठिकी या विनोपधाम् ॥ ३०॥ दृष्ट्वा प्रादुर्भविष्यतां विकाराणां या क्रिया क्रियते सा क्रिया चिकित्साऽनागतां भविष्यन्तीं वेदनां हन्तीति ॥२९॥ __गङ्गाधरः--अथ वर्तमानवेदनाचिकित्सायां युक्तिं दर्शयति--पारम्पर्यत्यादि। दुःखानां वर्तमानानां व्याधीनां शीघ्रगखस्वभावेऽपि भावानां प्रतिक्षणं भने पूज्वेभावस्य हेतवो यादृशाः समा विषमा वा त उत्तरावस्थामपि पूर्वभावेगेवारभमाणा आरम्भका नश्यन्तीति पूर्वभावस्य पारम्प-नुबन्धो विनिवर्त्तते मुखहेतूपचारेण सुखश्चानुवर्तते विषमपूर्वभाव हेतुनाशात् समभावेन पूर्वभावोत्पादनाद वर्तमानानां वेदनानां चिकित्सा क्रियते । कुत इत्यत आह-न समा इत्यादि। देहधातवो नित्यं हेतुभिः सदृशा जायन्ते। न समा देहधातवो वैषम्यं यान्ति समहेतुभिः। विपमा देहधातवश्च विषमहेतुभिर्न समतां यान्ति। तस्माद्धातुवैषम्ये साम्यहेतुक्रिया क्रियते इति । युक्तिमित्यादि। एतामुक्तां युक्तिं पुरस्कृत्य भिपक त्रिकालां वेदनां हन्तीति प्रतिकर्म चिकिःसा। आश्रय इति शरीरं । पूर्वरूपमित्यादिना अनागतवेदनाचिकित्सा समर्थयते । पूर्वरूपं यद्यपि भविष्यतामेव भवति रोगाणाम् , तथापि ‘भविष्यताम्' इति पदेन, भूतेऽपि व्याधौ यानि रूपाणि भवन्ति, तानि निराकरोति । उक्त हि-"प्राक सन्तापादपि चैनं सन्तापातमनुबध्नन्ति" इत्यनेन रोगावस्थायामपि पूर्वरूपसदभावः। एवमतीतानागतवेदना. चिकित्सा व्युत्पादिता। वर्तमानचिकित्सामपि दर्शयन् पारमार्थिक मतमाह-पारम्पयेत्यादि। पारम्प-नुबन्धः सन्तानन्यायेनानुबन्धः। दुःखानामिति रोगाणाम् । सुखहेतूपचारेण इत्यारोग्यहेतुचिकित्सासेवया। सुखमित्यारोग्यम् । एवं मन्यते यत्-चिकित्सा सुखहेतुः सेव्यते, तदा दुःखहेतुसेवाभावात् दुःखं नोत्पद्यते, उत्पन्नञ्च दुःखं रोगरूपं क्षणभङ्गित्वेन स्वयमेव नश्यति । सुख. हेतुसान्निध्यात् सुखमारोग्यमुत्पद्यते। तेन चिकित्सया अनागतं दुःखं हेतुप्रतिबन्धात् निरुध्यते सुखञ्च जन्यते इति सिद्धान्तः। एतदेवाह-न समा इत्यादि। समाश्च विषमाश्च क्षणभङ्गित्वस्वभावान्न वैषम्यावस्था साम्यावस्था वा यान्तीत्यर्थः। हेतुभिः सदृशा इति समहेतोः समाः, अथ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy