SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३२ चरक-संहिता। कतिधापुरुषीयं शारीरम पुनस् .च्छिरसः शूल ज्वरः स पुनरागतः। पुनः स का तो बलवांछर्दिः सा पुनराग। ॥ एभिः प्रसिद्धवचनैरतीतागमनं मतम् । कालश्चायमततानामर्तीन पुनरागतः॥ तमर्त्तिकालमुश्यि भेषजं यत् प्रयुष्यो। अतीतानां प्र मनं दनानां तदु यो ॥ २८ ॥ आपस्ताः पुनरागुया 8 याभिःशस्य पुरा हतम् । तथा प्रक्रियते सेतुः प्रतिकर्म तथाश्रये ॥ पूर्वरूपं विकाराणां दृष्ट्रा प्रादुर्भविष्याम् । या क्रिया क्रियो सा च वेदनां हन्त्यनागताम् ॥ २६ ॥ नास्ति कान्तु चिकित्सति। साम्प्रतिक्या वर्तमानाया अत्तरपि शीघ्रगलस्वभावात् स्थानं क्षणमपि स्थितिर्नास्ति क्षणे क्षणे नश्वरखात् । अतो हि संशय इति प्रश्नः। तस्योत्तरमुवाच-चिकित्सतीत्यादि। भिषक् त्रिकालाः सर्वा वेदनाश्चिकित्सतीत्येके यया युक्त्या वदन्ति, सा युक्तिमत्त उपधाय्यताम् । अतीतानां वेदनानां तत् प्रशमनमुच्यते। पुनस्तच्छिरसः शूलमभूद यच्छिरःशूलं पूर्वमभूदित्येवमादिभिलोके प्रसिद्धवचनैरतीतानामागमनं मतम् सव्वषां सम्मतम् । अत एवातीतानामर्तीनां स कालः पुनरागतस्तं कालमुद्दिश्य यद् भेषजं प्रयुज्यते तदतीतानां वेदनानां प्रशमनं चिकित्सोच्यते ॥२८॥ गङ्गाधरः-इत्यतीतवेदनाचिकित्सायां युक्ति दर्शयिखा भविष्यदवेदनाचिकित्सायां युक्तिं दर्शयति--आपस्ता इत्यादि। याभिरद्भिः पुरा शस्य हतं ता आपः पुनरागुरागमन् । यथाधुना ताभिरद्भिः शस्यं न हनिष्यते तथा सेतुः प्रक्रियते, तथा रोगाणां शारीरमानसानामाश्रये शरीरे मनसि च यथा व्याधिभिः पूर्व पीड़ितो जनस्तथा न पीडयिष्यतेऽधुनेत्येवं प्रतिकर्म चिकित्सा क्रियते। तद यथा-पूर्वरूपमित्यादि। विकाराणां पूर्वरूपं चक्रपाणिः-'अथ वार्त्तस्य' इत्यादिप्रश्नस्योत्तरमाह-चिकित्सतीत्यादि । अतीतवेदनाचिकित्सा में मुख्या, किन्तु लोकसिद्धोपचारेणोच्यत इति वाक्यार्थः। प्रसिद्धवचनैरिति लोकप्रसिद्धवचनैः। * पुनरायाता इति चक्रः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy