________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [ कतिधापुरुपीयं शारीरम् तदेव भावादग्राहा नित्यत्वान्न ® कुतश्चन । भावाज ज्ञयं तदव्यक्तमचिन्त्यं व्यक्तमन्यथा ॥ अव्यक्तमात्मा क्षेत्रज्ञः शाश्वतो विभुरव्ययः। तस्माद् यदन्यत् तद्वाक्तं वक्ष्यो चापरं द्वयम् ॥ व्यक्तमन्द्रियकञ्चव गृह्यते तद् यदिन्द्रियः ।
अतोऽ यत् पुनरव्यक्तं लिङ्गं ग्राह्यमतीन्द्रियम् ॥ १६ ॥ अन्यथा नित्यतोऽन्यथाऽनित्यं दृष्टम् । तत् सत् किमनुमानग्राह्यमित्यत आहतदेव भावादग्राह्य मिति । तत् सत् खलु भावादग्राह्यम्। किमिदपग्राह्यमित्यत आह-नित्यवादित्यादि। तत् सदकारणवन कुतश्च भावान्न ज्ञेयं नित्यत्वात् इन्युच्यते भावादग्राह्यमिति। तदव्यक्तमचिन्त्यं मनसा चिन्तितुमशक्यम् । अन्यथा व्यक्तं यद्भावाज ज्ञ यं चिन्तितु शक्यं तद् व्यक्तमिति। तथाचात्म. पटकः परमात्मा सदाशिवग्वेदादयः पञ्च ब्रह्मपुरुषाः कालो नाम महाविष्णुः क्षत्रको नाम विष्णः प्रधानं नाम ब्रह्मा चेत्येते पुरुषाश्चेतनाधातुकाः कुतश्चन भावान्न श या अचिन्त्याश्च, तस्मादव्यक्ताख्याः साङ्ख्ययोगाधिगम्याः। ततोऽन्यथा तु सव्वं व्यक्तम् ।।
तत् किं तावदित्यत आह-अव्यक्तमित्यादि। परमात्मादि-प्रधानान्तसमुदायोऽव्यक्तं नामात्मा च क्षेत्रवाधिष्ठितखात् क्षेत्रज्ञश्च शश्वद्वर्त्तते इति शाश्वतो विभवात् सव्वगतखात् विभुः अव्ययवादव्ययश्चत्येकोऽर्थः। ननु कुतश्च भावान् शयं चिन्त्यं यत् तद्वाक्तं कथमव्यक्तं भवति ? अनुमानगम्यवात् तु व्यक्तमेवे यत आह-तस्मादित्यादि। तस्मात् क्षेत्राधिष्ठितात् क्षेत्रज्ञादन्यद् यद्वक्तमित्यस्मात् तद्भावाज ज्ञेयत्वेन व्यक्तमप्यव्यक्तम् उच्यते। तदप्यव्यक्तं व्यक्तमपरं द्वयं वक्ष्यते-- व्यक्तमित्यादि । ऐन्द्रियकञ्चैव व्यक्तं, किं नु खल्वैन्द्रियकम् ? गृह्यते तद् यदिन्द्रियै रिति । इन्द्रियैयेद गृह्यते ____ अथ किं तन्नित्यत्वमित्याह--तदेवेत्यादि। भावानुत्पत्तिधर्मकात्। तन्नित्यत्वं न कुतोऽपि भावाद भवति। नित्यत्वं हि न कुतोऽपि भवति। ततश्वात्मनो भावं प्रति निरपेक्षत्वात् सर्वेभ्यो भावेभ्योऽप्यग्रे नित्यत्वं सदेव। तदेवम्भूतं नित्यमध्यक्तं ज्ञेयम्। अचिन्त्यम् इन्यव्यक्तविशेषणम्। अव्यक्तञ्च मूल प्रकृतिः। व्यक्तमन्यथेति प्रकृतेरन्यतमकार्य महदादिकम अनित्यम् । आकाशमपि विकाररूपतयाऽनित्यमेव । उदासीनपुरुषस्तु नित्य एवाव्यक्तःशब्देनैव लक्षित इत्युक्तमेव । पुनः प्रकारान्तरेण व्यक्ताव्यक्तार्थमाह-वक्ष्यत इत्यादि। अपरं द्वयमिति * नित्यत्वं न इति चक्रः ।
For Private and Personal Use Only