________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२३८
चरक-संहिता। । ज्वरनिदानम् अथ खल्वष्टाभ्यः कारणेभ्यो ज्वरः संजायते मनुष्याणाम् ; तर यथा-वातात् पित्तात् कफाद् वातपित्ताभ्यां वातकफाभ्यां पित्तश्लेष्मभ्यां वातपित्तश्लेष्मभ्य आगन्तोरष्टमात् कारणात् ॥॥
गङ्गाधरः-अथ निदानपूर्वेण क्रमेणानु व्याख्यास्याम इत्यादि यत् प्रतिज्ञातं, तथैव व्याचष्टे--अथेत्यादि। अथ व्याख्यानादिक्रमोपदर्शनानन्तरं, खलुशब्दो वाक्यालङ्कारे। अष्टाभ्य इत्यादि। मनुष्याणामिति प्राधान्यात् सर्पकरभादीनामनावश्यकखाद व्यवच्छेदः। अष्ट कारणानि विवृणोतितद् यथेत्यादि। वातादित्यादि। यथा सुवन्ततया कारणेतिपदं योज्यं, कारणोपदेशे वृद्धिकारणदर्शनात् क्षयकारणोपदर्शनाभावाच कारणवन्तु वातादीनां ज्वरादिषु न क्षयावस्थायां सम्भवति तेन वृद्धाद वातादित्येवमादि व्याख्येयं, वातादित्यादि प्रत्येकस्य निर्देशात् वातपित्ताभ्यामित्यादिकं चतुष्कं विकृतिविषमसमवायेन प्रकृतिसमसमवायेन च समस्तखेन बोध्यम्। तत्र च वातादिनानाधिक्यादिकलेऽपि तदात्मकखेनानतिरिक्तवाद द्वन्द्वत्रयमेकैकमेव सन्निपातश्चक एव नाधिकः। आगन्तोरिति । आगमयति हठादुत्पादयति इत्यागन्तुरागछति हठादुत्पद्यते यतो वेति । भूतायभिषङ्गादिः अनेकोऽप्यागन्तुरागन्तुलसामान्येनैक एव गणित इति नाधिकसमिति। तथा गणनयाष्टखाधिकलाशङ्कावारणायोक्तमष्टमादिति। नन्वष्टभ्यः कारणेभ्य इति किमसात्म्येन्द्रियार्थसंयोगप्रज्ञापराधपरिणामेष्वन्तभूतेभ्यः केभ्यश्चिदित्यतो वातादित्यादीनां विशेषणमाह-कारणादिति। अष्टाभ्यः कारणेभ्य इति यत् तद्वातात् कारणादसात्म्येन्द्रियार्थसंयोगादिभिः प्रेरकैः प्रेरितादित्येवम्
चिकित्सावदायुइँदे निदानस्यापि ज्ञेयत्वेन प्राधान्यं दर्शयति । इह खल्वित्यष्टविधव्याधिनिदाने वक्तव्ये। 'शारीराणाम्' इत्यनेन, कामक्रोधादिमानसं रोग प्रति न ज्वरस्य प्रथमत्वमिति दर्शयति ॥ ८ ॥
चक्रपाणिः-ज्वरस्य निरूपणीयस्य कारणकृतं भेदमाह----अथेत्यादि। एतच्च कारणं वातादि सन्निकृष्टम्। मनुष्याणामितिवचनेन गोगजशकुन्यादीनां नावश्यमिदं ज्वराशत्वमनुगामीति दर्शयति ; तथा हि-हस्त्यादीनां पाकलादयो नाराविधाः प्रतिपाद्यन्ते । आगन्तोरिति वक्तव्ये 'अपमाद' इतिवचनं, आगन्तोरभिघातादिचतुष्कारणभेदेऽपि एकत्वोपदर्शनार्थम् ; आगन्तुर्हि
For Private and Personal Use Only