SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः निदानस्थानम् । १२३७ विकाराणाम् । इह खलु ज्वर एवादी विकाराणामुपदिश्यते तत्प्रथमत्वाच्छारीराणाम् ॥८॥ व्याख्यास्यामः, किन्तु मूत्रसंग्रहमात्रमस्मिन् स्थाने व्याख्यास्यामः । ननु भूयस्तरमुपशयं कुत्र व्याख्यास्यसि इत्यत आह-चिकित्सिते चेत्यादि। उत्तरकालं चिकित्सास्थानोपदेशकाले प्रतिरोगं चिकित्सिते चिकित्सिताध्यायेषु यथोदितं श्लोकस्थाने रोगचतुष्के यथोद्दिष्टं तथोदिष्टमनतिक्रम्य विकाराणां चिकित्साया भूयस्तरमनुव्याख्यास्याम इति । नन्वष्टानामाद्यानां व्याधीनामादो क उपदेक्ष्यते इति ? अत आहइहेत्यादि । इह निदानस्थाने विकाराणां लोभादिप्रभवानामष्टानां वाच्यतेन प्रतिज्ञातानामादौ ज्वर एवोपदिश्यतेऽत ऊद्ध म्। ननु कुतो ज्वर एवाष्टानामादावुपदिश्यते इत्यत आह-तदित्यादि । ननु गर्भस्थस्यापि कामो मानसव्याधिः प्राथमिकलेन दृश्यते कथं तत्प्रथमखमित्यत आह-शारीराणामिति । शारीराणां व्याधीनां गर्भेऽपि सहजाशःप्रभृतिभवतीति चेन्न। अवैगुण्येन जातस्य पुस इत्यभिप्रायात् । अवैगुण्येन जायमानो हि सज्वर एव जायतेऽथवा लोके शारीराणामुत्पत्तेः पूर्व प्रथम ज्वरस्योत्पत्तेः। वक्ष्यते हि ज्वरस्तु खलु महेश्वरकोपप्रभव इति, तथा चिकित्सास्थाने विस्तरेण वक्ष्यते ॥८॥ क्वचित् प्रयोजनवशाबाध्यते ; यथा अत्रैव ज्वरे,-अग्रे हि रूपमभिधाय पूर्वरूपमभिधातव्यम् ; क्रमभेदप्रयोजनम्चेह,- यत्, रूपाण्यत्र प्रतिज्वरमभिधातव्यानि ; न तु प्राग्रूपाणि प्रतिज्वरमभिधातव्यानि ; तेन सर्वसाधारणत्वात् रूपमभिधाय सामान्यं प्राग्रूपमभिधातव्यम् ; तथा सूत्रसंग्रहमानं चिकित्साया व्याख्यास्याम इति सम्बन्धः ; निदाने च चिकित्साभिधानप्रयोजनं प्रागेवोक्तम् । 'सूत्रम्' इति कृत्वा यत् संग्रहं करोति, तेन सूत्रस्यापि संक्षेपेणाभिधानं दर्शयति ; तथा च चिकित्सासूत्रमपीह किजिन्न वक्तव्यम् ; यथा “लङ्घनयवाग्वादयश्चिकित्सिते" इत्यनेनैव चोत्तरकालत्वे लब्धे, पुनः 'उत्तरकालम्' इति वचनम् ; चिकित्सितस्थाने पि ज्वराद्यभिधानोत्तरकालमेव यथोपचितविकाराणां निदानादिकथनं दर्शयति ; यथोपचितमिति ये ये उपचिता विकाराः शोपार्शःप्रभृतयस्तान ; किंवा, यथाचितम इति पाटः, तत्रापि 'यथाप्रधानम्' इत्यथ उन्नेयः । चिकित्सिते च विकाराणां निदानाद्यभिधानं निदानादिनाव्यवधानेन प्रतीते विषये चिकित्सा सम्यक् प्रतीयते इत्यभिप्रायेण । अत एव च ज्वरादीनामपि च पुनर्निदानाद्यभिधास्यति, इह तु ज्वरादीनां निदानाद्यभिधानं बहुवक्तव्यत्वेन स्थानभेदं कृत्वा कृतम्, स्थानभेदकरणेन च For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy