SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७७८ चरक-संहिता। कतिधापुरुषीयं शारीरम् श्रोत्रादीनां रूपनिवन्धनाद आकाशादाकैकाधिकपश्चभूतमयरूपनिबन्धनात् प्रत्यक्षनियमः, श्रवणेन शब्दप्रत्यक्षं बचा स्पर्शप्रत्यक्षं चक्षषा रूपप्रत्यक्षं रसनेन रसप्रत्यक्षं घ्राणेन गन्धप्रत्यक्ष नवन्येनान्यस्येति नियमः। इति। न तेजोऽपसर्पणातैजसं चक्षुत्तितस्तसिद्धरिति। प्राप्तार्थप्रकाशलिङ्गाद वृत्तिसिद्धिः। भागगुणाभ्यां तत्तान्तरवृत्तिः किन्तु तत्ता तदकशोभूता सम्बद्धार्थ सर्पतीति। नक्तश्वराणां रात्रौ चक्षुषस्तेजोऽपसर्पणात् तैजसं चक्षुर्न भवति वृत्तितो रूपग्रहणात तत्सिद्धेस्तै जसलसिद्धः। दृत्तिसिद्धिस्तु प्राप्तार्थप्रकाशलिङ्गात् न खातार्थस्य । चक्षुर्हि रूपं प्राप्त प्रकाशयति न रसं गन्धं वान्यमिति। कथमेवं वृत्तिः ? भागगुणाभ्यां तत्तान्तरत्तिः। आरम्भकाणां भूतानां भागेनैकैकाधिकेन तद्गुणेनापरेषां गुणाभिभवाच्च तदभूतगुणेन तत्तान्तरत्तिः पृथक् पृथगर्थो गृत्तिः। किन्तु तता तस्य भावस्तदेकशोभूता तत्तदकैकभूताधिकपश्चभूतारब्धतासम्बन्धार्थ यो गुणो यस्मिन्निन्द्रिये सम्बन्धस्तं गुणमर्थ ग्रहीतु सर्पतीति। इति सायमतेन तुल्यम्। सुश्रुतेऽपि । भौतिकानि चेन्द्रियाण्यायुइँदे वर्ण्यन्ते तथेन्द्रियार्थाः। भवति चात्र। इन्द्रियेणेन्द्रियार्थन्तु स्वं स्वं गृह्णाति मानवः। नियमात् तुल्ययोनिखान्नान्ये नान्यमिति स्थितिः ॥ इति। गौतमेनाप्युक्तम् । घ्राणरसनचक्षुस्तकश्रोत्राणीन्द्रियाणि भूतेभ्यः । पृथिव्यापस्तेनो वायुराकामिति भूनानीति। व्याख्यातच वात्स्यायनेन । जिघ्रत्यनेनेति घ्राणं गन्धं गृहातीति। रस यत्यनेनेति रसनं रसं गृहातीति । चष्टऽनेनेति चक्षुः रूपं गृहातीति। स्पृशत्यनेनेति स्पशेनं खक तदुपचारः स्थानादिति। शृणोत्यनेनेति श्रोत्रं शब्दं गृहातीति। एवं समाख्यानिव्वेचनसामर्थ्याद बोध्यं स्वविषयग्रहणलक्षणानीन्द्रियाणीति। भूतेभ्य इति । नानाप्रकृतीनामेषां सतां विषयनियमो नैकप्रकृतीनाम् । सति च विषयनियमे स्वविषयग्रहणलक्षणत्वं भवति। कानि पुनरिन्द्रियकारणानि भूतानीति ? पृथिव्यापस्तेजो वायुराकाशमिति भूनानीनि संज्ञाशन्दः पृथगुपदेशो भूतानां मुवचं कार्य भविष्यति । इति । तत्र । कृष्णसार सत्युपलम्भाद् व्यतिग्च्यि चोपलम्मान संशयः । किमाव्यक्तिकानीन्द्रियाणि आहोखिद्भौतिकानीनि ? कृष्णसारं हि भौनिक तस्मिन्ननुपहते रूपोपलब्धिव्यतिरिच्य चोप पदेन, पञ्चापि पाञ्चभौतिकानि, परन्तु चक्षुपि तेजोऽधिकमित्याद्य तं सूचयति । कर्मानुमेयानीति कार्यानुमे यानि ! कार्य च भुव॑यादि। येभ्यो वुद्धिः प्रवर्तत इति, यानि बुद्रोन्द्रियाणि, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy