________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
शारीरस्थानम् । एकैकाधिकयुक्तानि खादीनामिन्द्रियाणि तु।
पञ्च कानुमेयानि येभ्यो बुद्धिः प्रवर्तते ॥ धर्मभेदात्। भौतिकानीन्द्रियाणि नियतविषयाणि सगुणानाञ्चैषामिन्द्रियभाव इति मनस्वभौतिक सर्व विषयञ्च नास्य सगुणस्येन्द्रियभाव इति । सति चेन्द्रियार्थसनिकर्षे सन्निधिमसनिधिञ्चास्य युगपज्ञानानुत्पत्तिकारणमिति। परीक्षितञ्च पूर्वमुपदर्शितम् ॥५॥ ___ गङ्गाधरः-ननु मनो दशेन्द्रियाणीति यदुक्तं तत्र मन इदमुक्तं, दशेन्द्रियाणि पुनः कानीत्यत आह-एकैकाधिकयुक्तानीत्यादि। येभ्य इन्द्रियेभ्यः पञ्चभ्यो बुद्धिः प्रवर्तते तान्याहङ्कारिकाणि चेतनाधातुपुरुषस्थानि पञ्च बुद्धेरिन्द्रियाणि खादीनामात्मजानामाकाशादीनामेकैक भूताधिकपञ्चभूतयुक्तानि भूतप्राधान्याद्भौतिकानि चतुविंशतिके पुरुषे भवन्ति । तान्यप्रत्यक्षाणि कर्मानुमेयानि स्वस्थ कम्मणा शब्दग्रहणादिनाऽनुमेयानि भवन्ति। यतः शब्द शृणोमि श्रोत्रण शब्दं गृहन्नित्यतोऽनुमीयतेऽस्ति मे श्रवणेन्द्रियमित्येवमादिरूपेणानुमेयानि। एकैकाधिकयुक्तानीति वचनेन पड़धात पुरुषस्थानामाहारिकाणां पञ्चानां बुद्धीन्द्रियाणां चतुर्विशतिके पुरुषे खात्मजाकाशादेशकैकाधिकपञ्चभूतयोगेन विशिष्टापूर्वपाञ्चभौतिकखमुक्तं तेन पञ्चानां सक्रियतमुपपन्नमात्मजाकाशादाकैकभूतयुक्तखे हि श्रोत्रस्य निष्क्रियत्वं प्रसज्यते । खादीनामित्यात्मजानामिति मनइन्द्रियादीनामात्मजववचनात् । न तु पितृजमातृजरसजानामिति । तथात्वे हि शरीरावयवानां पितृजादीनामिव श्रोत्रेन्द्रियादीनां स्वस्वकर्माबुद्धानुपपत्तिप्रसङ्गः स्यात्। यच्च सङ्खा कपिलेनोक्तम्-न भौतिकानीन्द्रियाण्याहङ्कारिकखश्रुतेरिति, तत्पड़धातुपुरुषस्थानामिन्द्रियाणां भौतिकवसंशयमभिप्रेत्योक्तं न तु चतुर्विशतिकराशिपुरुषस्थेन्द्रियाण्यभिप्रेत्य। चतुर्विंशतिकपुरुषस्येन्द्रियाभिप्रायेण तु पुनरुक्तम्। न भूतप्रकृतिसमिन्द्रियाणामाहङ्कारिकत्वश्रुतेः। श्रुतिर्हि-एतस्माजायते प्राणो मनः सर्बेन्द्रियाणि च। खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणीति। तद्रूपनिबन्धनात् प्रत्यक्षनियमः। तदाहकारिकेन्द्रियाणां
चक्रपाणिः- मनोऽभिधायेन्द्रियाण्यभिधत्ते, अत्रापि ज्यायस्त्वाद् बुद्धीन्द्रियाणि प्रागाहएकैकेत्यादि। खादीनां मध्ये एकैकेन भूतेन युक्तानीन्द्रियाणि पञ्च चक्षुरादीनि। एकैकाधिक
For Private and Personal Use Only