SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः शारीरस्थानम् । १७७५ सम्बन्धो नित्यः स्यात् ? किन्तु यत्पदन यद्वाच्यं तद्वाच्यवाचकवं प्रसिद्ध यावत् सगं स्थितिः पुनः सर्गेऽपि तथैव वाच्यवाचकत्वं भविष्यतीत्येवं नित्यत्वेऽपि महाप्रलये वाच्यासद्भावाद वाचकस्य चासद्भावात तयोः सम्बन्धस्यापि नाशात् । एवं सम्बन्धानित्यवे सम्बन्धस्य सामान्यस्य न प्रत्यभिज्ञानं स्यादितिखाह-नातः सम्बन्धो धम्भिग्राहकमानाभावात् । अतः संशासंझ्युभयानित्यखेन संशासंशिनोः सम्बन्धस्यानित्यखात् संज्ञासंशिसम्बन्धो न प्रत्यभिज्ञायां सामान्यम्। कस्मात् ? धर्मिग्राहकमानाभावात् । सम्बन्धस्य धम्मिवाचकखे तद्ग्राहकमानाभावात्। न हि घटादिपदवाच्यघटादिवस्तुनो घटवादिधर्मवाचकः सम्बन्धः प्रमाणसिद्ध इति । ननु यदयत्परमाणुसमारब्धप्रणयदयघटादिकं वस्तु समारभ्यते तत्समवायिकारणसंयोगात् समवाय एव स आरम्भ उच्यते । सैव समानप्रसवात्मिका जातिः सामान्यम्, असमानप्रसवात्मिका जातिश्चोच्यते विशेष इति धम्मिणो घटादेधर्मावाचक एव सम्बन्धोऽस्तीत्यत आह-न समवायोऽस्ति प्रमाणाभावात् । वस्तूनां समवायिकारणसंयोगात् कार्यवमापद्यमानखे योऽवयवावयविभावः समवायः सा जातिः समानप्रसवात्मिका चासमानप्रसवात्मिका चेति द्विधा, जन्म सामान्य विशेषश्चास्ति न च स समवायः, संज्ञासंशिनोर्वाच्यवाचकभावः समवायः सम्बन्धोऽस्ति। कस्मात् ? प्रमाणाभावात्। नन्वस्ति प्रत्यक्षम् अनुमानञ्च प्रमाणमित्यत आह -उभयत्राप्यन्यथासिद्धेन प्रत्यक्षमनमानं वा। वह्निरिति शन्द तद्वाच्यवस्तु न दृश्यते। नवा वह्निशब्दे दहनादि लिङ्गेन वहिग्नुमीयते, इत्युभयथाप्यन्यथासिद्धेः प्रकारान्तरेण संज्ञासंज्ञिनोः समवायासिद्धेने प्रत्यक्षं नानुमानश्च नाप्तोपदेशश्च। बोधस्तु तत्र सामयिकः । इत्युक्तम् । ननु भो देवदत्त इत्युक्ते स एवाभिमुखीभूय प्रत्युत्तरं दत्ते इत्यतोऽनुमीयते समवायेन स शब्दस्तत्रास्तीत्यत आह-नानुमेयत्वमेव क्रियया नदिष्ठस्य तत्तद्वतोरेवापरोक्षप्रतीतः। भो देवदत्त इत्युक्ते प्रत्युत्तरदातृपुरुषे देवदत्तशब्दोऽस्तीति तस्य नानुमेयत्वमेव । कस्मात् ? नदिष्ठस्यान्तिकस्थस्य तज्जन्यस्य क्रियया तत्तद्वतोघंटादिपदतत्पदवद्वस्तुनोरपरोक्षपतीतेः प्रत्यक्षप्रतीतः। घटादिवस्तुनि च घटादिपददर्शनाभावात् । प्रत्येकमपि नास्ति । इत्यतो मनसो निर्भागवं नास्ति । वैकारिकाहङ्कारारब्धाणकमानात् तु सभागस्वेऽपि न तद्भागद्वयविश्लेषोऽस्ति यावत् प्राकृतप्रलयं तयोविश्लेषे परमाणभावे द्वाणकनाशः स्यादित्यतस्तदाहङ्कारिकं मनो नित्यमिति कणादकपिलाभ्याम् आहङ्कारिकं कारणभूतं मनः परीक्षितं नित्यमेकमणु च मन इति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy