________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः शारीरस्थानम्।
१७७३ निरवयवमित्यत आह --न निर्भागत्वं तदयोगाद् घटवत् । मनसो निर्मागत्वं निरवयवत्वं नास्ति । कस्मात् ? घटवत् तदयोगात्। यथा खल्वेकस्या एव मृत्तिकायाः कपालमालाद्वययोगान्न निभोगत्वं तथा मनसोऽप्येकस्याहङ्कारस्य तैजससहितसात्त्विकाहकारस्याणद्वयस्य योगात् तदुभयात्मकत्वेन न निर्भागवम्, अणुवश्च सक्रियत्वञ्च वत्तेत एव। नन्वेवमहङ्कारभेदद्वययोगाद यदि सावयवाणुवं तदा नित्यत्वं नास्तीत्यत आह-- नाणनित्यता तत्काय॑वश्रुतेः । अणुपरिमाणस्य परमाणुयोगान्न नित्यता तत्कायेवश्रुतेः। परमाणुद्वयकाय्यं ह्यण शास्त्रे श्रूयते। तत्र वादी-न निर्भागवं काय्येवात्। परमाणकाय्यवादणपरिमितस्य न निभागवमपि सभागवमेव । अणपरिमितस्य अनित्यतायामुपपत्त्यन्तरमाह - तद्रूपनिवन्धनात् प्रत्यक्षनियमः। तेषामणूनां परमाणुघटितानां रूपनिवन्धनं हि प्रत्यक्षं भवति न हि परमाण(टताणपरिमितरूपं विना प्रत्यक्षं भवति, परमाणरूपस्य प्रत्यक्षयोग्यखाभावात् । ननु न भवतु परमाणपरिमाणं चतुविधपरिमाणमध्ये तदभावादित्यत आहन परिमाणचातुविध्यं द्वाभ्यां तदद्योगात्। अण दीर्घ महत् इमिति चतुर्विधं परिमाणं न। द्वाभ्यां परमाणभ्यां योगात् तदण भवति। तच्च परमाणपरिमाणमधिकं परिमण्डलम् । नद्ययोगादण च दोघञ्च महच्च हस्वञ्चति पञ्चविध मानम्। नन्वणपारमितस्य चंदनित्यता स्यात् नदा स्थिरखाभावात् कथं प्रत्यभिज्ञानं भवतीत्यत आह-अनित्यत्वेऽपि स्थिरतायोगात् प्रत्यभिज्ञानं सामान्यस्य। पार्थिवाद्यणूनामनित्यत्वेऽपि कतिकालं स्थिरखयोगात सामान्यस्य घटाघारम्भकस्य पार्थिवाद्यणोः प्रत्यभिज्ञानं भवति । यो योऽसौ तव मात्तिकघटारम्भकः परमाणद्वयरूपोऽणः स स एवायं मात्तिकघटारम्भकः पार्थिवः परमाणुरिति सामान्यस्य प्रत्यभिज्ञानं भवति। नन्वेवं कतिकालस्थिरतायामणूनां परमाणुद्वयप्रत्यभिज्ञानं शब्दप्रत्यभिज्ञानवदपलपितं भवति वस्तुतोऽस्थिरखात इत्यत आह-न तदपलापस्तस्मात् । तस्मात इत्यनित्यत्वेऽप्यणूनां कतिकालावस्थानाद वस्तुतोऽस्थिरत्वपि चिरस्थिरतयोगात् तत्प्रत्यभिज्ञानस्यापलापो न भवति। ननु प्रत्यभिशा खलु तादात्म्यरूपण भवात कथं सामान्यस्य प्रत्यभिज्ञा स्यात् ? यो हि पूर्वानुभूतः स एवान्यास्मन् काले तद्रपेण प्रत्यभिज्ञायत इति ? तत्राह --नान्यनित्तिरूपत्वं भावप्रतोतेः। सामान्यन्तु तत्तद्भिन्नस्य तद्गतबर्मरूपं न तत्रान्यनिवृत्तिरूपखं तदभिन्नरूपवं न सामान्यम्। कस्मात् ? भावप्रनीतेः। तस्य भावेन धम्मेणान्यस्य
For Private and Personal Use Only