________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
शारीरस्थानम् ।
१७५७ ऋविद्या धातुप्रातिपदिकप्रत्ययागमादिरूपध्वनिरूपा बभूवेति, सा परमा विद्या कलां मायामविद्यामवासृजदित्युच्यते। तदाश्रयश्च परमव्योम पूर्वसुषिद्वाराद्वहिर गवेदो नामाभूदिति द्वितीयो ब्रह्मपुरुषः। ततः सुप्तिङन्तपदरूपध्वनिये जुविद्या वभूव। तद्विद्याश्रयः परमव्योमैव यजुवेंदो नाम दक्षिणसुषिद्वाराद्वहिर्बभूव, स तृतीयो ब्रह्मपुरुषः। ततः सङ्गीतभूतवाक्यरूपध्वनिः सामविद्या बभूव, तदाश्रयश्च परमव्योम पश्चिमसुषिद्वाराद्वहिः सामवेदो नाम चतुर्थों ब्रह्मपुरुषो बभूव । ततो वाक्यभूतध्वनिरूपाऽथ विद्या सेतिहासपुराणा बभूव। तदाश्रयश्च परमव्योमैवोत्तरसुषिद्वाराद्वहिः सेतिहासपुराणोऽथर्ववेदो बभूव, स पञ्चमो ब्रह्मपुरुष इति। इत्येते चखार ऋगवेदादयस्व विद्या ब्रह्मपुरुषा अविदैव विधिभिनियमकरणानियतिनामानः सह षड़ भिरङ्गरुच्यन्ते। एतत् साङ्गचतुर्वेदविद्या खविद्या तदाश्रयाश्चखारो वेदाश्च विज्ञानविपरीतविशानरूपा अविज्ञानमुच्यन्ते । तच्च त्यदेवाभिधीयते। इति कलाविद्या माया नियतिञ्चावासृजदित्युक्तम् । इत्येवं परमामृतरूपं तेजोऽबन्नमेलनेन मधुररसवदाभासमानं रसमाश्रिता गायत्री विद्याविद्यावाचो बभूव। तद्विद्याविद्यावागाश्रयाः पञ्च ब्रह्मपुरुषा ये, तेषां य ऊर्त सुषिद्वारपालः सदाशिवः सोऽस्य शिवस्य परमात्मन उदानो नाम प्राणः। स एव लोके त्रिगुणविशेषयोगादेष आकाशोऽभूदयश्च वायुरभूत्। पुरुषेऽपि यद्धदयं तस्योर्द्ध सुषिद्वारे उदानो नाम प्राणोऽभूदिति । पूच्वंसुषिद्वारपालोऽस्य प्राणः। लोके स एष आदित्यः। पुरुषे च स प्राणश्च चक्षश्च । दक्षिणसुषिद्वारपालो यजुर्वेदः शिवस्य व्यानो नाम प्राणः, स लोके चन्द्रमाः पुरुषे व्यानश्च श्रोत्रञ्चेति। अथ पश्चिमसुषिद्वारपालः सामवेदः शिवस्यापानो नाम प्राणः। स लोकेऽग्निः पुरुषेऽपानश्च वाक्चेति । अथोत्तरसुषिद्वारपालोऽथर्ववेदः शिवस्य समानो नाम प्राणः। लोके पर्जन्यः पुरुषे समानश्च मनश्चेति। अथैषामेवं वीर्यादीनि यथाभवंस्तद्यथाछान्दोग्योपनिषदि मधुब्राह्मणे। असौ वा आदित्यो देवमधु इत्यादिनोक्तं तत् प्रतिसंस्कृत्य लिख्यते। असौ परमात्मा शिव आदिभूतखादादित्यः खलु देवानां साध्यवसुरुद्रादित्यमरुद्गणानामुपजीवनपश्चामृतमयार्कमण्डलाकरामृतरूपरसाश्रय इत्यतो देवमधु । तस्य परमव्योन्नः परमात्मनः शिवस्य ऊोङ्ग शिरोग्रीवं दशाङ्गु लं द्यौरनुत्तमतमः स्वीक एव मधुकोषालम्बनतिथ्यग्भूतो वंशः। तस्मादधस्ताच्चतुर्विंशत्यङ्ग लिमितं परमव्योमैवान्तरीक्षं
For Private and Personal Use Only