SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५४ चरक-संहिता। कतिधापुरुषीयं शारीरम् सोऽहं बहु स्यां प्रजायेयेत्यकामयत। तथा कामयित्वा तपोऽतप्यत । ज्ञानमयं तपोऽकुरुत। स तपस्तप्खा सर्वमिदमस नत्। कथम् ? यदिदं किश्च भूर्भुवौकस्थं तत्सृष्ट्वा परावरं मृज्यमानस्वनुप्राविशत् । तच्च सृज्यमानं सर्वमनुपविश्य सच त्यचाभवत्। सत् कल्याणं वस्तु, त्यत् कल्याणविपरीतं, कल्याणमेव तदिति द्विविधमभवत् । तत् सञ्च त्यच्च निरुक्ताऽनिरुक्तादिद्वन्द्वरूपम् । एतदुक्तं मुण्डकोपनिषदि। यः सबैज्ञः सर्वविद् यस्य ज्ञानमयं तपः। तस्मादेतद् ब्रह्म नामरूपमन्नश्च जायत इति । यः स परमध्योम परमात्मा स सर्वज्ञ, सव्वं ह वै जानाति, स सर्व वित् सव्वविद्यावान् । तस्य ज्ञानं सा परा गायत्री तन्मयमेव तपः। तत् तपः कुव्वतस्तस्मात् परमात्मत एतत् पश्चब्रह्म सर्वेषां नाम च रूपञ्चान्नञ्चादा जायते । तद् यथा निरुक्तादिकमभवत् तद् व्याख्यातमुपमन्युना वायवीये ; श्वेताश्वतरोपनिषाक्तम् । न तस्य कार्य करणञ्च विद्यते न तत्समश्चाप्यधिकश्च दृश्यते। परास्य शक्ति विविधैव श्रूयते स्वाभाविकी ज्ञानवल क्रिया चेति मन्त्रं स्मृखा, तद् यथा-ज्ञानक्रियाचिकिर्षाभिस्तिमृभिः स्वीयशक्तिभिः । शक्तिमानीश्वरः शश्वविश्वं व्याप्यावतिष्ठते। ज्ञानशक्तिस्तु कार्य तत्कारणं करणं तथा। प्रयोजनञ्च तत्त्वेन बुद्धिरूपाध्यवस्यति। इदमित्थमिदं नेत्थं भवेदित्यभिमानिका। इच्छाशक्तिमहेशस्य नित्या कार्य नियामिका। अथेच्छया क्रियाशक्तियथाध्यवसितं धिया। कल्पयत्यखिलं काय क्षणात् सङ्कल्परूपिणी। यया शक्तिसमुत्थाना शक्तिः प्रसवधर्मिणी। शक्तया परमया नित्या प्रमूते सकलं जगत्। एवं शक्तिसमायोगाच्छक्तिमानुच्यते शिवः। शक्तिशक्तिमदुत्थन्तु शाक्तं शैवमिदं जगत । यथा न जायते पुत्रः पितरं मातरं विना। तथा भवं भवानीश्च विना नैव चराचरम् । परमात्मा शिवः प्रोक्तः शिवा चैव प्रकीर्तिता। पिता महेश्वरो शेयः शिवा मातेति कीत्यते। तस्माच्छक्तिमयं सव्वं जगत् स्थावरजङ्गमम् । शिवायवनिपथ्येन्तं यया ततमिदं जगत्। ततः शिवाख्या या शक्तिः शक्तया शक्तिसमुत्थया। तस्यां वै क्षोभ्यमाणायामादौ नादः समुद्गतः। नादाद विनिःमृतो विन्दुविन्दोरोमित्यभूद् ध्वनिः। सा तु माहेश्वरी जाता शुद्धविद्या महोदया। सा वाचामीश्वरी शक्तिर्वागीशाख्या तु शूलिनः। या सा वर्णस्वरूपेण मातृकेति विजृम्भते। तत्तद्वर्णमयो देवो बभूवादौ सदाशिवः । अथानन्तसमायोगात कलां मायामवासृजत् । नियतिञ्च कलाविद्याकालञ्च For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy