________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। रोगभिषगजितीयं विमानम
१७४०
चरक-संहिता। रोगभिपराजितीयं विमानम् गण्डीरावाकपुष्पीवृश्चिकालीवयःस्थातिविषामूलानि च, हरिद्राशृङ्गवेरमूलकलशनकन्दाः, लोध्रमदनसप्तपर्णनिम्बार्कपुष्पाणि च, देवदावगुरु-सरल-शल्लकी-जिङ्गिन्यसन-हिङ्ग-
निर्यासाश्च, तेजस्विनीवराङ्गङ्गदीशोभाञ्जनवृहतीकण्टकारिकावगिति । शिरोविरेचनं सप्तविधं फलपत्रमूलकन्दपुष्पनि-सत्वगाश्रयभेदात् । लवणकटुतिक्तकषायाणि चेन्द्रियोपशयानि तथापराण्यनुक्तान्यपि द्रध्याणि यथायोगविहितानि शिरोविरेचनार्थमुपदिशन्ति इति ॥ १२५ ॥
तत्र श्लोकाः। लक्षणाचार्यशिष्याणां परीक्षाकारणञ्च यत् । अध्येयाध्यापनविधिः सम्भाषाविधिरेव च ॥
श्वेतार्कः। श्वेता स्वेतापराजिता। ज्योतिष्मती घोषकः। गण्डीरपुष्पी वृहत्समटः। दृश्चिकाली विछातिः। हरिद्राशृङ्गवेरमूलकलसुनानां मूलवत् कन्दाश्चेति पुनरुक्तम्। लोध्रादीनां पुष्पाणि देवदावादीनां निर्यासश्च, तेजस्विनी लतापुटकी इत्यादीनां वक्। इति फलपत्रमूलकन्दपुष्पनिय्यासखगाश्रयभेदतः सप्तविधं शिरोविरेचनं लवणादीनि चखारि न मधुराम्लानि इन्द्रियोपशयानि ॥ १२५ ॥
गङ्गाधरः-अध्यायार्थमुपसंहरति-तत्र श्लोका इत्यादि। लक्षणं तन्त्रं, बुद्धिमानित्यादिना तन्त्रपरीक्षाकारणं चिह्नम्। ततोऽनन्तरमाचार्य
उदाहार्यम् । सुमुखादयः पर्णासभेदाः। गण्डीरपुष्पी शमठः। वयःस्था ब्राह्मी। वराङ्गं गुड़त्वक् । इन्द्रियोपशयानीत्यनेन यानि लवणादीनि नेन्द्रियोपघातकानि, तान्येव शिरोविरचने योज्यानि। तथापराणीति मधुराम्लकषायाणि शिरोविरेचने यौगिकानि ॥ १२५ ॥ . चक्रपाणिः-संग्रहे लक्षणाचार्यशिष्याणामिति शास्त्राचार्यशिष्याणां परीक्षा। लक्षणं हि शास्त्रमुच्यते। कारणञ्च यदिति शास्त्रादिपरीक्षाकारणञ्च यदित्यर्थः, --"एतदेवम्भूतं शास्त्रम्
For Private and Personal Use Only