SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः विमानस्थानम् । १७३५ तिक्तवर्गपरिसङ्ख्यातानामौषधद्रव्याणां छेद्यानि च खण्डशः छेदयित्वा भेयानि चाणशो भेदयित्वा प्रनाल्य पानीयेनाभ्यासिच्य साधयित्वोसंस्कृत्य यथावन्मधुर्तेललवणोपहितं सुखोष्णं वस्तिं श्लेष्मविकारिणे विधिज्ञो विधिवद् दद्यात् । शीतन्तु मधुसर्पिामुयसंसृज्य पित्तविकारिणे विधिज्ञो विधिवद दद्यात् । इति तिक्तस्कन्धः ॥ १२१ ॥ प्रियङ्गनन्ताम्रास्थ्यम्बष्ठकीकटुङ्गलोधमोचरससमङ्गाधातकी. पुष्पपद्माध्यमकेशरजम्ब्बाम्रप्लक्षवटकपीतनोडुम्बराश्वत्थभल्लातकास्थ्यश्मन्तकशिरीष शिंशयासोमवल्कतिन्दुकानाम्, पियालबदरखदिर-सप्तपर्णाश्वकर्णस्यन्दनार्जनासनारिदैलवालुकपरपेलवकदम्ब-शल्लकीजिङ्गिनीकाशकशेरुकाराजकशेरुकाकट्फलवंशपद्मकाशोकानाम्, शालधवसर्जभूर्जासनखरपुष्पाशमअन्येषां तिक्तवर्गपरिसयातानाम्। पानीयेनेति अष्टगुणेन साधयिखा चतुभांगावशिष्टं मधुतैलसैन्धवोपहितं सुखोष्णं कफविकारिणे, शीतन्तु मधुसर्पिभ्यां युक्तं पित्तविकारिणे वस्तिं दद्यात्। इति तिक्तस्कन्ध आस्थापनवस्तिः ॥ १२१ ॥ ___ गङ्गाधरः- अथ क्रमिकलात् पारिशेष्याच कपायस्कन्धास्थापनद्रव्याण्याहप्रियनित्यादि। पियङ्ग रनन्तमूलम् । आम्रफलास्थि । अम्बष्ठकी पाठा। कटङ्ग श्योनाकः। धातकीपुष्पम् । पद्मा पद्मचारिणी ब्राह्मणयष्टी। पद्मकेशरं पद्मकिञ्जल्कः । अश्वको लताशालः । स्यन्दनो नेमिस्तिनिश इति ख्यातः । असनः पीतशालः। अरिमेदो विखदिरः । एलबालुकः तेजबलः । परिपेलवः कैवर्त्तमुस्तकः । शल्लकी शल्लकीवृक्षः। जिङ्गिनी मञ्जिष्ठा। काशः । कोरुश्विञ्चया। राजकशेरुः कशेरुरेव। कट्फलम्। वंशो वेणुः। पद्मकं पनकाष्ठ। अशोकः पटोलभेदः । कपायवर्गे सप्तपर्णः पियालसालः । परिपेलवं कैवर्त्तमुस्तकम् । जिङ्गिनी स्वनामख्याता । ४. पद्मा इत्यत्र पद्मति चक्रः । + शिरीषपुष्णेति चकः । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy