________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः ।
विमानस्थानम् ।
१७०७ साम्यतश्चेति । सात्म्यं नाम तद् यत् सातत्येनोपयुज्यमानमुपशेते। तत्र ये घृतक्षीरतैलमांसरससाम्याः सर्वरससात्म्याश्च, ते बलवन्तः क्लेशसहाश्चिरजीविनश्च भवन्ति । अन्यदप्यायुष्मनां लक्षणमुक्तं सुश्रुतेन। तद यथा। महापाणिपादपाश्वपृष्ठस्तनाग्रदशनवदनस्कन्धललाटं दीर्घाङ्गलिपाच्छासप्रेक्षणबाहु विस्तीर्णभ्र स्तनान्तरोरस्क इस्वजङ्घामेढग्रीवं गम्भीरसत्त्वस्वरनाभिमनुच्चैर्बद्धस्तनमुपचितमहारोमशकणं पश्चान्मस्तिष्क स्नातानुलिप्तं मूर्धानुपूर्व्या विशुष्यमाणशरीरं पश्चाच्च विशुष्यमाणहृदयं पुरुषं जानीयाद् दीर्घायुः खल्वयमिति । तमेकान्तेनोपक्रमेन। एभिलक्षणैविपरीतैरल्पायुर्मित्रैर्मध्यमायुरिति । भवन्ति चात्र। गृढ़सन्धिसिराम्नायुः संहताङ्गः स्थिरेन्द्रियः। उत्तरोत्तरसुक्षेत्रो यः स दीर्घायुरुच्यते॥ गर्भात् प्रभृत्यरोगो यः शनैः समुपचीयते। शरीरशानविज्ञानः स दीर्घायुः समासतः॥ मध्यमस्यायुषो ज्ञानमत ऊद्ध निबोध मे। अधस्तादक्षयोर्यस्य लेखाः स्युर्व्यक्तमायताः। द्वे वा तिस्रोऽधिका वापि पादौ कौ च मांसलौ। नासाग्रमूर्द्धश्च भवेदूर्द्ध लेखाश्च पृष्ठतः। यस्य स्युस्तस्य परममायुर्भवति सप्ततिः॥ जघन्यस्यायुषो ज्ञानमत ऊद्ध निबोध मे। हूस्वानि यस्य पर्वाणि सुमहच्चापि मेहनम्। तथोरस्यवलीढानि न च स्यात् पृष्ठमायतम् । उद्धश्च श्रवणे स्थानान्नासा चोचा शरीरिणः। हसतो जल्पतो वापि दन्तमांसं प्रदृश्यते। प्रेक्षते यश्च विभ्रान्तं स जीवेत् पञ्चविंशतिम् ।। इति। एतानि च लक्षणानि न चानेनाचायणोक्तानि अङ्गप्रमाणतः परीक्षाप्रकरणवात् ॥९॥
गङ्गाधरः-क्रमिकलात् परीक्षामाह-सात्म्यतश्चेत्यादि । सात्म्यं नामत्यादि। सातत्येन सततोपयोगेन यदुपशेते उत्तरकालानुबन्धेन सुखावहति तत् सात्म्यम् । द्रव्यविशेषसात्म्यात् बलविशेष दर्शयति-तत्रेत्यादि । घृतादिसात्म्याः पुरुषाः सात्म्यनिमित्तत इति वक्ष्यमाणेनान्वयात् बलवन्त इत्यादयो विस्तारयुक्तम्। किंवा, यावदायामेन चतुरशीत्यङ्गुलम्, तावद् यदि विस्तृतबाहुद्वयप्रमाणेन विस्तारेण च शरीरं भवति, तदा आयामविस्तारसम भवति । तत्रेति यथोक्तप्रमाणवति शरीर इति योजनीयम् । हीन इति हीनप्रमाणे। एवमधिक इति अधिकप्रमाणे ॥ ९९ ॥
चक्रपाणिः--सात्म्यतश्चेत्यत्र 'सात्म्य'शब्देन औकिकसात्म्यमुच्यते, प्रकृतिसात्म्यादीनां
For Private and Personal Use Only