________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
विमानस्थानम् ।
१७०५ ङ्ग लौ पाणी, हस्तौ द्वादशाङ्ग लौ ४, कनावष्टाङ्ग लौ, त्रिक द्वादशाङ्ग लोत्सेधम्, अष्टादशाङ्ग लोत्सेधं पृष्ठम्, चतुरङ्ग लोत्सेधा द्वाविंशत्यङ्ग लिपरिणाहा शिरोधरा, चतुविंशत्यङ्ग लिपरिणाहमाननम्, पञ्चाङ्ग लमास्यम्, चिवकोष्ठकानिमध्यनासिकाललाटं चतुरङ्ग लम्, षडङ्ग लोत्सेधं + द्वात्रिंशदङ्ग लपरिणाहं शिर इति पृथक्वेनाङ्गावयवमानमुक्तम् । पहङ्गलावंसौ। अंसो भुजस्योपरिभागः, स च प्रत्येकं षड़गुलः। पोड़शाङ्गलो वाहू। प्रतिबाहु षोड़शाङ्गुलमानम्, तेन द्वात्रिंशदङ्गलिमानौ भुनाविति सुश्रुतो द्विबाहुमान मिलितं लिखितवान्। पञ्चदशाङ्ग लौ पाणी। पाण्योः प्रत्येक पञ्चदशाङ्गुलिमानम् । हप्ता द्वादशाङ्गुलौ। पाणिं वज्जयिखा हस्तः द्वादशाङ्गुल इति सपाणिः सप्तविंशत्यङ्गलः, स च सबाहुस्त्रयश्चवारिंशदङ्गुलः । सुश्रुतस्तु सपाणिहस्ताभिप्रायेण चतुविंशत्यङ्गलो हस्त इत्युक्त्वा तत्र मणिबन्धकूपरान्तरं षोड़शाङ्गलम् । तलं पङ्गुलदीर्घ चतुरङ्गुल विस्तारम् । अर्द्धपश्चाङ्गुले प्रदेशिन्यनामिके। इति. मध्यमावधितलदेशतोऽधस्तात् अङ्गुिलावधि प्रदेशिनीति प्रदेशिनीदेशे तलमद्धेषडङ्गुल अङ्गुष्ठान्मूलादेशिन्यन्तरालं द्विपञ्चाङ्गलमङ्गुष्ठमूलश्च मणिबन्धादूद्ध म ङ्गुलमिति प्रदेशिन्यग्रपयन्तं कूपरावधिहस्तश्चतुर्विशत्यङ्गुल इति सुश्रुताभिप्रायः । तत्र सार्द्धनाङ्गलौ कनिष्ठाङ्गुष्ठौ । मध्यमाङ्गुली पञ्चाङ्गुलेति चोक्तम् । कक्षावष्टाङ्गलौ। प्रतिकक्षमष्टाङ्गुलमानम्। कक्षोऽसाधोभागः । त्रिकं द्वादशाङ्गुलोत्सेयम् । त्रिकं कयास्त्रास्थिकस्थानम् । अष्टादशाङ्गुलोत्सेधं पृष्ठम्। चतुरङ्गलोत्सेधा द्वाविंशत्यङ्गलिपरिणाहा शिरोधरा । अत्र शिरोधरा ग्रीवा। चतुविंशत्यङ्गुलिविस्तारपरिणाहं मुखग्रीवमिति सुश्रुतः। अतएव चतुर्विंशत्यलिविस्तारपरिणाहमाननमिति बोध्यम् । तत्र पञ्चाङ्गुलमास्यम् । चिचुकेत्यादि । चिबुकं चतुरङ्गुलम्, ओष्ठौ चतुश्चतुरङ्ग लौ, कणौ चतुश्चतुरङ्गलौ, अक्षिमध्यदेशौ चतुश्चतुरङ्गुलौ, नासिका चतुरङ्गुला, ललाटं चतुरङ्गुलमित्यर्थः। तत्र पर्यन्तः। प्रपाणिः कफोग्यधस्तात् । त्रिकमिति गुदस्फिक्कटीकपालाईपर्यन्तम् । चिवुकञ्च ओष्टश्च की च अक्षिमध्यञ्च नासिका च ललाटञ्च प्रति प्रति चतुरङ्गुलम् । षडङ्गुलोत्सेधं शिर • दशाङ्गुलावित्यन्यः पाठः ।
..। पोड़शाङ्गुलोत्सेधमिति चक्रः ।
20"
For Private and Personal Use Only