SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६६० चरक-संहिता। (रोगभिषगजितीयं बिमानम् आतुरस्तु खलु कार्यादेशः, तस्य परीक्षा आयुषः प्रमाणज्ञानहेतोर्वा भवति बलदोषप्रमाणज्ञानहेतो;। तत्र तादिय बलदोषप्रमाणज्ञानहेतोः, दोषप्रमाणानुरूपो हि भैषज्यप्रमाणविशेषो बलप्रमाणविशेषापेक्षो भवति। सहसा ह्यति वासादिव्यापारः। भक्तिरियं भजनशीलता। इत्यातुरपरिक्षानहेतोभूमिपरीक्षा। शेषस्याह-औषधेत्यादि। कल्पेषु कल्पस्थानेषु ॥ ७९ ॥ गङ्गाधरः-इति भूमिदेशपरीक्षामुक्त्वातुरदेशपरीक्षामाह-आतुरस्वित्यादि । नन्वातुरः कथं देशोभवति, कस्य देशवादित्यत आह-कायंदेश इति । काय्यस्य धातुसाम्यस्य देशः स्थानं तस्मादातुरो देश उच्यते । आतुरस्य परीक्षापि द्विधा, तदाह-तस्येत्यादि । तस्यातुरस्य परीक्षा एका आयुषः प्रमाणशानहेतोः स्यात्, द्वितीया आतुरस्य बलदोषप्रमाणशानहेतोः स्यात्। वा-द्वयं प्रत्येकपाधान्यार्थम्। प्रतिलोमतन्त्रयुक्त्यातुरस्य बलदोषप्रमाणशानहेतोः परीक्षामाह-तत्र तावत् इत्यादि । वलदोषप्रमाणशानहेतोरातुरस्य परीक्षेत्यर्थात् लभ्यते । ननु कुतो हतोरातुरस्य बलदोषप्रमाणं शायते इत्यत आह-दोपेत्यादि । हि यस्मात् कर्तभिषजः कार्याभिनित्तौ भैषज्ये प्रयोक्तव्ये भैषज्यस्य प्रमाणविशेषो दोषप्रमाणानुरूप आतुरबलप्रमाणापेक्ष एव युक्तः कार्याभिनिछे त्तिकरो भवति न तु दोषाननुरूपो व्याधितस्य बलानपेक्षो वा। कुत इत्यत आह-सहसेत्यादि । हि ग्रहणेनेति च्छेदः, प्रायोग्रहणेन न एकान्ततः परीक्षेत इति योजना, प्रायःशब्देन च, देशेनाहाराद्यनुमानं निश्चितं किन्तु प्रायो भवतीति दर्शयति । कल्पेष्विति मदनादिकल्पेषु, तत्र यद्यपि प्रथम एव तु कल्पे भूमिपरीक्षा वक्तव्या, तथाप्यत्र कल्पेष्विति यदप्यतिदेशेन कथनाढ बहुवचनं कृतम्, तत्तरकल्पवक्तव्यान्यपि हि द्रव्याण्यपि यथोक्त एव देशे ग्राह्याणीति दर्शनार्थम् ॥ ७९ ॥ चक्रपाणिः-भूमिरूपं देशमभिधायातुरमाह-आतुरस्तु खल्वित्यादि। कार्यादेश इति कर्तव्यधातुसाम्याधार इत्यर्थः, बलस्य दोषस्य च प्रमाणं बलदोषप्रमाणम् । इयमित्यप्रे "तस्मादातुरं परीक्षेत," इत्यादिग्रन्थवक्ष्यमाणा। अथ किमर्थ बलदोषपरीक्षा शरीरस्य कर्तव्येति प्रकरणार्थः। बलप्रमाणविशेषापेक्ष इति ;-यदि बलवच्छरीरं भवति, तदैव दोषप्रमाणापेक्षया For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy