SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः विमानस्थानम् । १६७७ एतद्दविधमग्रं परीक्ष्यं परीक्ष्य, ततोऽनन्तरं कार्यार्था प्रवृत्तिरिष्टा। तस्माद्भिषक् काय चिकीर्षः प्राक् कार्यसमारम्भात् परीक्षया केवलं परीच्या परीक्ष्य कर्म समारभेत कत्तम् ॥ ७॥ उपाय उक्तस्तत् कथं कृत सति नोपायार्थोऽस्तीति चन्न काव्यफलानुवन्धयोः सौष्ठवाभिसन्धाने हि पुनर्भवाभावरूपं कार्यमभिनियतस्ते च कृते सति कायें न वत्तेने, वर्तते च कर्तव्यात पूर्वमेव, प्रयोगकाले हि यदि प्रत्तिसौष्ठवं भवति तदैव कार्यफलानुबन्धयोः सौष्ठवं भवतीति क्रियायाः पूर्वमेवोपायाथ इति ख्यापितम्। शाखा होत्यादि सूत्रार्थ कारणादिकमुपदिश्य तेषां ज्ञानपूर्वक क्रियाकर्तव्यतायां सम्यगभिनिवर्तमानकार्याभिनित्तो चेष्टफलानुवन्ध कार्यमभिनिळनयत्यनतिमहता प्रयत्नेन कत्तत्युक्तम् ।। ___ यत् फलमुक्तं तथा कर्त्तव्यतां व्याकरोति--एतद्दशविधेत्यादि इष्टत्यन्तं यावत्-शास्त्रीयकम्मकरणविषयमिदं वचनम्। तथाविधा प्रवृत्तिस्विष्टा । सम्यगभिनिर्वय॑मानकााभिनित्तौ कतरनतिमहता प्रयत्नेनेष्टफलानुवन्धकार्याभिनित्तकखात्। तत्रायुर्वेदीयकर्मकरणे विधिमाह--तस्मादित्यादि। तस्मादुक्तभकारेण प्रवृत्तेरिष्टवात्। कायं चिकित्साथ वमनादिकार्य चिकीर्षुः कर्तुमिच्छभिषक् कार्यसमारम्भात् तद्वमनादिकाय्यसमारम्भात् पूर्व परीक्षया आप्तोपदेशेन प्रत्यक्षानुमानाभ्यां केवलं कृत्स्नं परीक्ष्य परीक्षणीय भावं परीक्ष्याथानन्तरं कर्म वमनादिकार्यनिष्पादन व्यापार कत्त समारभेतेति ॥ ७० ॥ ऽस्ति, न हि कृतं पुनः क्रियते, तेन कार्यगतमप्युपायत्वं न पुनः कार्योत्पादे स्वीकुर्मः। तथा अनुत्पन्ने कार्य नोपायरूपता भविष्यतीत्याहन च विद्यते तदात्वे इति, तदात्वे कार्यमिति शेषः, तदात्वे कार्योत्पत्तेः पूर्व कार्यमेव नास्ति. तेन न तदात्वेऽप्युपायत्वं कार्य्यस्यास्ति इति । यदा च कार्य एवोपायत्वम् उपायेऽपि उत्तरकालीनत्वेन नास्ति, तदा कार्योत्तरकालजयोः फलानुबन्धयोरपि उपायार्थी नास्तीत्याह--कृताच्चोत्तरकालमित्यादि। उपसंहरति-एतदित्यादि ॥ ७० ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy