________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निदानस्थानस्थ सूचीपत्रम्। विषयाः पृष्ठे पङ्क्तौ विषयाः
पृष्टे पती तेषां साध्यत्वे हेतुः
तस्य लक्षणानि
... १३३७ ८ तेषां लक्षणानि
तस्य उपद्रवाश्च पित्तजप्रमेहस्य निदानपूर्विका
वेगसन्धारणजशोपस्य निदानपूर्विका सम्प्राप्तिः
सम्प्राप्तिर्लक्षणञ्च ... १३४० ४ षडविधपित्तजप्रमेहाणां नामानि १३१२ १
क्षयजशोषस्य निदानम् ... १३४२ ४ सेषां याप्यत्वे हेतुः ... १३१२ ४
क्षयजशोषस्य सम्प्राप्तिपूर्वकं लक्षणम् १३४४ १ तेषां लक्षणानि ... १३१३ २
विपमाशनजशोषस्य निदान
सम्प्राप्तिलक्षणश्च ... १३४५ ६ वातजप्रमेहस्य निदानम् ... .. १३१४ १ चतुर्विधवातजपमेहाणां सम्प्राप्ति
शोषस्य राजयक्ष्मसंज्ञात्वे निरुक्तिः १३५० १
शोषस्य पूर्वरूपाणि ... १३५० ४ र्नामानि च .... वातजप्रमेहाणामसाध्यत्वे हेतुः ।
शोपस्यैकादश रूपाणि ... १३५२ १ वातजप्रमेहाणां लक्षणानि ... १३१७ ४
शोपस्य साध्यत्वादिनिर्देशः १३५३ ।
अध्यायार्थोपसंहारः ... १३५४ २ प्रमेहाणां पूर्णरूपाणि ... १३१८
सप्तमोऽध्यायः। प्रमेहाणामुपद्रवाः . ... सेषां चिकित्सासूत्रम् ... १३१९ १ उन्मादनिदानाध्यायः ... १३५५ २ अध्यायार्थोपसंहारः
१३१९ ११ उन्मादस्य संख्यानिर्देशः ... पश्चमोऽध्यायः।
तस्य निदानपूर्विका सम्प्राप्तिः १३५५ ६
उन्मादस्य पूर्वरूपाणि ..... १३५७ ३ कुष्ठानदानाध्यायः ।
१३२० २ कुष्ठानां सप्त द्रव्याणि
वातोन्मादलिङ्गानि ...
...
७ १३२०
१३५८
५ कुष्ठानां संख्याभेदः ...
पित्तोन्मादलिङ्गानि ... १३५९ ८ कापालादिकुष्ठेषु दोषसम्बन्ध
इलेप्मोन्मादलिङ्गानि .... १३६० ४ निर्णयः ...
त्रिदोषोन्मादलिङ्गानि ... १३६० ९
१३२५ १ कुष्ठानां निदानं सम्माप्तिश्च .....
साध्योन्मादानां चिकित्सासूत्रम् १३६१ १ कुष्टानां पूर्वरूपाणि ..
आगन्तुकोन्मादस्य निदानम् १३२८ १ ___पूर्वरूपाणि च
१३६२ ४ कुष्ट रूपान
१३२९ ३
उन्मादकरभूतानामन्मादयिष्यताम् कुष्ठानामसाध्यत्वादि नर्देशः .... १३३२ ७
आरम्भविशेषः कुष्टानामुपद्रवाः
१३३३ १०
आगन्तून्मादस्य रूपाणि ... १३६४ ६ अध्यायार्थोपसंहारः ...
१३३५ १
उन्मादकालाः ... ... १३६५ १ षष्ठोऽध्यायः।
उन्मादकरमूतानामुन शोषनिदानाध्यायः ... १३३६ २ प्रयोजनम् चतुचिंधशोषायतनानां निर्देशः १३३६ ४ पञ्चविधानामप्युन्मादानां साहसजशोषस्य निदानं सम्प्राप्तिश्व १३३६ ६ वैविध्यम् ...
For Private and Personal Use Only