________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विमानस्थानस्य सूचीपत्रम्। विषयाः ___ पृष्ठे पन्तौ । विषयाः
पृष्ठे पङ्क्तो उन्मादानां साध्यत्वादि क्रियासूत्रच १३५७ ४ | अपस्मारेष्वागन्तुकानुबन्धनिर्देशः १३७५ .५ अध्यायार्थोपसंहारः ... १३७० २ . अपस्मारस्य चिकित्सासूत्रम् १३७७ १
अष्टमोऽध्यायः। गुल्माद्यष्टरोगाणामुत्पत्तौ पौराणिकी अपस्मारनिदानाध्यायः ... १३७१ २ कथा ... ... १३७७ ३ अपस्मारस्य संख्यानिर्देशः ... १३७१ ४ अपस्मारस्य साधारण-चिकित्सातस्य निदानपूर्विका सम्प्राप्तिः १३७१ ५ विधिः ... ... १३७८ ९ अपस्मारस्य स्वरूपम् .... १३७२ रोगाणां निदानार्थकरवम् ... १३७९ । अपस्मारस्य पूर्वरूपाणि ... १३७३ । हेतुधर्मान्तरम्
१३८२ ५ वातापस्मारलक्षणानि ... १३७३ ७ लिङ्गस्य चातुर्विप्यम् पित्त पस्मारलक्षणानि
१३७४ ५ रोगाणां साध्यत्वादि श्लेष्मापस्मारलक्षणानि ... १३७४ ९ साधारणचिकित्साविधिः ... १३८७ ७ सान्निपातिकापस्मारलक्षणानि १३७५ ३ | अध्यायार्थोपसंहारः १३९० २
विमानस्थानस्य सूचीपत्रम् । प्रथमोऽध्यायः। कुक्ष्यशविभागेन मात्रावत्त्वनिर्देशः १४२५ ॥ रसविमानाध्यायः
मात्रावदाहारलक्षणम् .. १४२६ ६ १३९३ ३
अमात्रावदाहारलक्षणम् ... १४२७ ७ रसादिमानज्ञानस्य प्रयोजनम् १३९४ । रसदोषयोः प्रभावः ... १३९५ १
अतिमात्राहारस्य लक्षणं सर्वदोषद्रव्यप्रभावः ... .... १४०४ १
- प्रकोपकवण ... १४२७ ८ सततासेव्यानां द्रव्यग्रयाणां निदशः १४०६ ४
आमप्रदोषनिदानम् ... १४२८ ६ पिपल्यादीनां सततसेवने दोषाः १४०७ १
मात्राभ्यवहृतस्य पथ्यस्याप्यनस्य सात्म्यनिर्देशः ... ... १४१० ६
____ अजाणत्वे हेतुः
१४२९ २ अष्टानामाहारविधिविशेषायतनानां
विसूचिकालक्षणम् .... निर्देशः ... ... १४११ ५ अलसकस्य सनिदानलक्षणम् १४२९ ६ भोजनविधिर्भोज्यसादगुण्यञ्च १४१९ । अलसकस्यासाध्यलक्षणम् ... १४३० अध्यायार्थोपसंहारः
१४२३ ७ अलसक-विसूचिकयोः
क्रियासूत्राणि ... १४३१ ३ द्वितीयोऽध्यायः। आमप्रदोषस्य चिकित्साविधिः १४३१ ६ त्रिविधकुक्षीयविमानाध्यायः .. १४२५ २ आहारस्य पाकस्थाननिर्देशः... १४३४ ६
For Private and Personal Use Only