________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निदानस्थानस्य सूचीपत्रम् ।
१२३८ ।
प्रथमोऽध्यायः। विषयाः
पृष्ठे पडतो विपयाः
पृष्ठे पडतो
रक्तपित्तनिर्गमे दोषभेदेन ज्वरनिदानाध्यायः
१९९३ ३
___ मार्गनिर्देशः ... १२७२ । निदानस्य पर्यायः
मार्गभेदेन रक्तपित्तस्य साध्यत्वादि १२७२ ६ निदानस्य भेदाः
रक्तपित्तस्य चिकित्सासूत्रम् १२७४ ३ व्याधेः पर्यायः
रक्तपित्तस्य साध्ययाप्यासाध्यत्वे हेतुः १२७५ ४ ब्याधेर्ज्ञानोपायाः
रक्तपित्तस्यासाध्यलक्षणानि ... १२८० १ पूर्वरूपलक्षणम्
अध्यायार्थोपसंहारः ... १२८१ ३ रूपस्य लक्षणं पर्यायश्च ... १२१७१
तृतीयोऽध्यायः। उपशयलक्षणम्
१२२० १ गुल्मनिदानाध्यायः
१२८२ २ सम्प्राप्तः पर्यायः प्रकारभेदश्च । १२२७
गुल्मस्य संख्या
१२८२ ४ ज्वरस्य प्रथमत्वोपदेशे हेतुः १२३७ १
वातगुल्मः
१२८४ १ तस्याष्टौ कारणानि ...
गुल्मस्यावस्थितिस्थानम् ... वातज्वरस्य निदानादीनि ...
१२८५ १ १२४०
१२८५ ३ पित्तज्वरस्य निदानादीनि ...
गुल्मस्य निरुक्तिः १२४५
पित्तगुल्मः ... कफज्वरस्य निदानादीनि ...
१२८७ ४ द्वन्द्व-सान्निपातिकज्वराणां सम्प्राप्ति
श्लेष्मगुल्मः ...
१२८८ ९
१२८९ लिङ्गानि च
१ सान्निपातिकगुल्मः ... १२५१ ।
१२९० ३ आगन्तुज्वरस्य निदानादीनि १२५२
शोणितजगुल्मः १
१२९३ १ ज्वरस्य स्वरूपं द्वैविध्यञ्च ... १२५५
गुल्मानां पूर्वरूपाणि
३ ज्वरस्य पूर्वरूपाणि ... १९५७ ३
गुल्में वातस्य प्रधानता ... १२९३ ६
१२९३
गुल्मस्य चिकित्सासूत्रम् ... ज्वरस्य पूर्वोत्पत्तिप्रकारान्तरं सर्व
९ व्याधिप्राधान्यञ्च
१२९९ १ ...
अध्यायार्थोपसंहारः १२५९ ३ .
.... ज्वरपूर्वरूपे चिकित्साविधिः १२६१ ५
चतुर्थोऽध्यायः। जीर्णज्वरे चिकित्सासूत्रम् १२६२ ५ प्रमेहनिदानाध्यायः ... १३०० २ अध्यायार्थोपसंहारः
प्रमेहस्य संख्या ... द्वितीयोऽध्यायः।
व्याधिविशेषाणां हेतुः .... रक्तपित्तनिदानाध्यायः ... १२६७ । इलेष्मजप्रमेहस्य निदानम् ... रक्तपित्तस्य निदानपूर्विका सम्प्राप्तिः १२६७ ६ । श्लेष्मजप्रमेहस्य दूष्यविशेषाः १३०४ ८ तस्य पूर्वरूपाणि
श्लेष्मजप्रमेहसम्प्राप्तिः ... १३०५ २ तस्य उपद्वा : ... १२७१ ६ दशविधश्लेष्मजप्रमेहाणां नामानि १३०८ ४
For Private and Personal Use Only