SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दम अध्यायः) विमानस्थानम् । १६६७ शरीरेण वा चेष्टते तत् कार्यम्, कर्तुरीप्सिततमम्। यथा तण्डलान् ओदनं पचति देवदत्त इत्यादि। अत्र तण्डलाः काय्येयोनय ओदनस्तु कार्य तस्य ह्य भिनित्तिमवयवशैथिल्यरूपामभिसन्धाय देवदत्तः काष्ठाग्निस्थाल्यारोपणादिषु प्रवत्तेते। ननु ग्रामं गच्छति देवदत्त इत्यादौ न ग्रामो विक्रियमाणः किश्चित् कायेत्वमापद्यते तेन न कार्ययोनिः न वा ग्रामस्याभिनि→ तिमभिसन्धाय देवदत्तः पादस्पन्दनादौ प्रवर्तते तेन ग्रामः कार्य नास्तु, काय हि कर्मकारकम्, तत्र द्वितीया स्यात् ; तत् कथं ग्रामस्य कर्मत्वमिति चेन देवदत्तो हि पूव्वदेशसंयोगध्वंसपूव्वेकोत्तरदेशसंयोगस्याभिनि→ त्तिमभिसन्धाय पादस्पन्दनादौ प्रवर्त्तते, इति स ग्रामसंयोगः कार्य तदाश्रयखात् तु ग्रामस्य कर्मत्वमिति । पथि तु यः संयोगस्तस्याभिनिष्ट त्तावपि सिद्धायां तदाश्रयत्वान्न पथः कर्मत्वं न ह्यभिसन्धिदेवदत्तस्य पथिसंयोगे परन्तु ग्रामसंयोगे एव ; अभिसन्धिर्हि प्रयोजनसिद्धौ चरमहेतुतया तवस्तज्ञानम् । तण्डुलानोदनं पचति देवदत्त इत्यादौ तु तण्डुलानां शिथिलावयवरूपस्यौदनस्याभिनि तिम् अवयवशैथिल्यस्य चाभिनिन्छे तिमभिसन्धाय कर्ता पचने प्रवत्तेते इत्योदनः कार्यमवयवशैथिल्यञ्च काय्य मिति कार्यद्वयं तेन शिथिलावयवत्त्वात् तु तण्डुलानां कम्मत्वमवयवशैथिल्यवत्त्वादोदनस्य च कर्मत्वमिति काय्यद्वयं बोध्यम् । विकार्यस्थले विकृतिद्विधा । प्रकृत्युच्छेदसम्भवरूपान्तरं गुणान्तरोत्पत्तिनिमित्तरूपान्तरश्च। यथा-काष्ठं भस्म करोति। सुवर्ण कुण्डलं करोति । निर्वी चैकमेव कार्य यथा पुत्रं प्रसूते । तेन रूपान्तरवं विकार्यत्वं धातुवैषम्य विकार इति च स्वयमुक्तम्। निव्वतन्तु तद् यन्नित्तते पूर्वमसज्जन्मना च प्रकाशते यत् तदित्यर्थः। आभ्यां परं प्राप्य ग्राम गच्छति चन्द्रं पश्यतीत्यादि। न च निव्वतापाप्ययोः कार्ययो?निरस्ति विकायेखाभावात्। परन्तु विकार्यस्यैव कार्यस्य योनिरस्तीति निष्कर्षः। ननु पयसान्नं भुङ्क्ते इत्यादौ पयसोऽपि गलाधःकरणरूपामभिनि तिमभिसन्धाय कर्ता जिह्वादिस्पन्दनाधःकरणजनकाकर्षणादिव्यापारे प्रवर्तते कथं पयसो न काय्येसमिति चेन्न कर्त्त हि तदन्नाधःकरणस्याभिनि→त्तावभिसन्धिर्न पयोऽधःकरणाभिनित्तौ परन्वन्नाधःकरणाभिनित्त्युपकरणायोपकल्पते पयःसाहित्यमिति पयः करणमिति । माणा रूपान्तरमापद्यमाना कार्यात्वमापद्यते कार्यरूपा भवतीत्यर्थः। तत्र घटस्य मृत्तिका कार्ययोनिः मृदेव ह्यवस्थान्तरप्राप्स्या घटो भवति । For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy