SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८म अध्यायः विमानस्थानम् । १६५७ अथ प्रतिज्ञाहानिः । प्रतिज्ञाहानिर्नाम सा प्राक् परिगृहीतां प्रतिज्ञां पर्यनुयुक्तो यत् परित्यजति। यथा प्राक् प्रतिज्ञां कृत्वा नित्यः पुरुष इति, पर्य्यनुयुक्तस्त्वाह अनित्य इति ॥६१॥ तृतीयः पक्ष इति। एपा मतानुशा वक्ष्यते। इति चतुर्विशतिधा सपरिहारा उपालम्भा व्याख्याताः॥६०॥ ___ गङ्गाधरः-नन्वेवं वादे वर्तमाने कस्य जयः कस्य पराजयो वा कथं भवतीत्यत आह-अथ प्रतिज्ञाहानिरित्यादि। यस्य प्रतिज्ञाहान्यादयो भवन्ति स पराजितो भवन निग्रहं प्राप्नोतीति प्रतिज्ञाहान्यादीनि निग्रहस्थानानि भवन्ति । तानि बहून्यपि कतिचित् प्रतिज्ञाहान्यादीनि निर्दिश्य शेषाणि निग्रहस्थानपदेनोच्यन्ते । तत्र का पुनः प्रतिज्ञाहानिरित्यत उच्यते--प्रतिज्ञाहानिः नामेत्यादि। यत् पूर्व परिगृहीतां प्रतिज्ञां साध्यवचनं पर्यनुयुक्तः खलु प्रत्यनुयुक्तः स्वानुयुक्तेन वादिना पुनरनुयुक्तः सन् परित्यजति स पूर्वप्रतिज्ञातार्थपरित्यागः प्रतिज्ञाहानिर्गम भवति। तामुदाहरति--यथेत्यादि । प्राक् प्रतिज्ञा कृता नित्यः पुरुष इति । तस्याः स्थापनायां वादिना पर्यनुयोगेनानुत्तरसमर्थः संस्तां प्रतिज्ञां परित्यजन्नाहानित्यः पुरुष इति। इति पूव्वेप्रतिज्ञात्यागात् विरोधिप्रतिज्ञान्तरप्रदर्शनेन शापितम्। प्रतिज्ञाहानिरेव चतुर्द्धति-प्रतिज्ञाहानिः प्रतिज्ञान्तरं प्रतिक्षाविरोधः प्रतिज्ञासंन्यासश्चेति । उक्तश्च गौतमेन। प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिरिति । साध्यधर्मप्रत्यनीकेन धम्मण प्रत्यवस्थिते खलूपालम्भे सति प्रतिदृष्टान्तधम्म स्वदृष्टान्तेऽभ्यनुजानन् प्रतिज्ञां जहातीति प्रतिज्ञाहानिः। यथा-ऐन्द्रियकखादनित्यः शब्दो घटवदिति प्रतिज्ञातेऽथापर आह---दृष्टमेन्द्रियकवं नित्ये सामान्ये खाकृती, कस्माच्छन्दो न नित्यः स्यादिति प्रत्यवस्थिते पूव्वेवादी पुनराह, यदि नित्यं सामान्यमैन्द्रियकं तयस्तु घटो नित्य इति प्रतिदृष्टान्तधम्मं नित्यसामान्यस्य नित्यत्वं स्वदृष्टान्ते घटेऽभ्यनुज्ञां कृखा साधकस्य दृष्टान्तस्य नित्यत्वं प्रसक्तं कुर्वन्ननित्यः शब्द ऐन्द्रियकखाद् यथा घटः। यथा घट ऐन्द्रियंकस्तथा शब्दस्तस्मादनित्य इत्यन्तं पक्षं जहत् प्रतिशां जहातीति प्रतिशाहानिमात्रमुच्यते पक्षस्य प्रतिज्ञाश्रयखात् ।। स एवं प्रतिज्ञां हिला यद्यपरां प्रतिज्ञां करोति तदा प्रतिक्षान्तरमुच्यते। तदुक्तं गौतमेन । २०८ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy