SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६५२ चरक-संहिता। (रोगभिषगजितीयं विमानम् अनुत्पन्ने शब्द प्रयत्नानन्तरीयकलमनित्यवे कारणं नास्ति। तदभावान्नित्यत्वं प्राप्तं नित्यस्य चोत्पत्ति स्ति। इत्यनुत्पत्त्या प्रत्यवस्थानं हेतोदोषवचनम् उपालम्भोऽनुत्पत्तिसम इति ।। अस्य परिहारस्तु। तथाभावादुत्पन्नस्य कारणोपपत्तेने कारणप्रतिषेध इति। तथाभावादुत्पन्नस्येति। उत्पन्नः खल्वयं शब्द इति भवति । प्रागुत्पत्तेः शब्द एव नास्ति । उत्पन्नस्य शब्दभावात्, शब्दस्य सतः प्रयत्नानन्तरीयकलमनित्यसकारणमुपपद्यते कारणोपपत्तेश्चायुक्तोऽयं दोषः, मागुत्पत्तेः कारणाभावादिति ।। अथाहतुसमः। काल्यासिद्धेहेतोरहेतुसमः । इति। हेतुः साधनं, तत् साध्यात् पूर्व पश्चात् सह वा भवेत् ; यदि पूर्व साधनम् असति साध्ये कस्य साधनं स्यात्, अथ पश्चात् तदा चासति साधने कस्येदं साध्यमिति, अथ युगपत् साध्यसाधने द्वयोविद्यमानयोः किं कस्य साधनं किं कस्य साध्यमिति हेतुना न विशिष्यते। अहेतुना साधर्म्यात् प्रत्यवस्थानमुपालम्भः खलु हेतोदोषवचनमिदमहेतुसमाख्यं भवति । अस्य परिहारः। न हेतुतः साध्यसिद्धेस्त्रकाल्यासिद्धिः । इति । न त्रैकाल्यासिद्धिः, कस्मात् ? हेतुतः साध्यसिद्धरिति। निर्वत्तेनीयस्य नि→ त्तिः। विज्ञ यस्य विज्ञानम् । उभयं कारणतो दृश्यते। सोऽयं महान् प्रत्यक्षविषय इति । हेतुतो हि साध्यसिद्धिने हि हेतमन्तरेण किमपि सिधाति। यसिद्धौ यस्य साधनयोग्यता यस्य साध्ययोग्यता तत्तस्य साधनेन तत्साध्यं साध्यते । यदा येन यत् साध्यते तदा तत् तस्य साध्यमुच्यते तत् तस्य साधनञ्च । द्वयन्तु विद्यमानमपि स्वरूपेणैव वर्त्तते। न तु प्राक् साधनारम्भात् साध्यसाधनरूपेण द्वयं गृह्यते। यदा साधयितुमारभते तदा यत् साध्यते तत् साध्यत्वेन गृह्यते येन साध्यते तत् साधनत्वेन गृह्यते, इति हेततः साध्यसिद्धिस्ततस्त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिरिति। यत् तु खलूक्तमसति साध्ये किं कस्य साधन मिति । यत् त निवर्तते यच्च विज्ञायते तस्येति । प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्यापतिषेधः। पूर्व पश्चाद् युगपदा प्रतिषेध इति नोपपद्यते। प्रतिषेधानुपपत्तेः स्थापनाहतुः सिद्ध इति ।। अथार्थापत्तिसमः। अर्थापत्तितः प्रतिपक्षसिद्धेः अर्थापत्तिसम इति। अनित्यः शब्दः प्रयत्नानन्तरीयकवाद घटवदिति स्थापिते पक्षे अर्थापत्त्या प्रतिपक्षं साधयतोऽर्थापत्तिसमः स्यात् । यदि प्रयत्नानन्तरीयकखादनित्यसाधादनित्यः शब्द इति, अत्रार्थादापद्यते नित्यसाधर्म्यात् नित्य इति। अस्ति ह्यस्य नित्येन साधर्म्यमस्पर्शखमिति। अथास्य परिहारः। अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तवादन कान्तिकखाचार्था For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy