SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बम अध्यायः विमानस्थानम्। १६३५ .अथ विरुद्धम्। विरुद्धं नाम यद् दृष्टान्तसिद्धान्तसमयैविरुद्धम् । तत्र पूर्व दृष्टान्तसिद्धान्तायुक्तौ। समयः पुनस्त्रिधा भवति । यथायुर्वैदिकसमयो याज्ञिकसमयो मोक्षशास्त्रिकसमय वाक्यस्य वा पौळपय्यणान्वययोगो नास्तीत्यसम्बद्धार्थवं गृह्यते तत्समुदायोऽर्थस्यापायादपार्थकमिति। यथा दशदाडिमं षड़पूपाः कुण्डमजिनं पललं पिण्डः। अथवा उरुकमेतत् कुमार्याः पायं तस्याः पिता अप्रतिशील इति ॥५३॥ __ गङ्गाधरः-विरुद्धश्च वाक्यमाह-अथ विरुद्धम्। विरुद्धं नामेत्यादि। तविरुद्धं नाम वाक्यं यद वाक्यं दृष्टान्तसिद्धान्तसमयविरुद्धं भवति । दृष्टान्तविरुद्धं सिद्धान्तविरुद्धं समयविरुद्धञ्चेति त्रिविधं विरुद्धवाक्यम् । तत्रेत्यादि। तत्र तेषु मध्ये दृष्टान्तसिद्धान्तायुक्ताविति इहैव पूर्वमुक्तौ यथा मूर्ख विदुषां बुद्धिसाम्यं यो वयं वर्णयति स दृष्टान्तः। यथाग्निरुष्ण इत्यादि। तद्दृष्टान्तविपरीतमुच्यमानं वाक्यं दृष्टान्तविरुद्धम्। यथा वह्निरुष्णः सलिलवदिति दृष्टान्तविरुद्धम्। सिद्धान्तश्चोक्तः-यः परीक्षकैबहुविध परीक्ष्य हेतुभिः साधयित्वा स्थाप्यते निर्णयः स सिद्धान्तश्चतुर्विधः। सर्चतन्त्रसिद्धान्तः प्रतितन्त्रसिद्धान्तोऽधिकरणसिद्धान्तोऽभ्युपगमसिद्धान्तश्चेति । तच्चतुर्विधसिद्धान्तविपरीतवचनं यद वाक्यं तत् सिद्धान्तविरुद्धं वाक्यमिति । यथा नास्ति निदानं व्याधीनामिति सव्वंतत्रविरुद्धं वाक्यम् । सप्तेन्द्रियाणीति प्रतितत्रसिद्धान्तविरुद्धं न कापि तन्त्रे सप्तेन्द्रियाण्युक्तानि। यद्यपि सर्वतत्रविरुद्धं तथापि कचित् पञ्चेन्द्रियाणि कचित् पडिन्द्रियाणि तत्र तत्र स्वे स्वे तन्त्रे सिद्धानि न विरुद्धानि, सप्तेन्द्रियाणि न कापि प्रतितन्त्र सिद्धानि तस्मात् प्रतितत्रसिद्धान्त विरूद्धवेनेष्यते तदवाक्यमेवं नास्ति निदानं व्याधीनामित्यपि वोध्यम् । आनुबन्धिकं कम्मै मुक्तः कुरुते इति अधिकरणसिद्धान्तविरुद्धम्। कार्यद्रव्यं प्रधानमिति वाक्यमभ्युपगमसिद्धान्तविरुद्धम् । अथ समय विरुद्धमाह-समयः पुनरित्यादि। समयो नियमकरणम् । स च शास्त्रार्थवादे त्रिधा भवति। यथा आयुर्वेदिकादिभेदात् । तत्रायुर्वैदिकसमयो इत्यादयो हि शब्दाः क्रिया विना वाक्यरूपार्थानभिधायका इत्यर्थः। विरुद्धे दृष्टान्तविरुद्धं यथा For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy