________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः विमानस्थानम् ।
१६१५ अथ प्रत्यक्षम्। प्रत्यक्षं नाम तद् यदात्मना चेन्द्रियश्च आयाता वयमागमिष्यथ सुहृद्वर्गस्य भाग्योदये, सन्देशो वद कस्तवाभि- . लपितस्तीर्थेषु तोयाञ्जलिरिति। भर्चा प्रवासं गच्छता यदयदुक्तं तस्य तस्योत्तरमन्येन प्रकारेणोक्तं प्रियया। इति विपर्ययोक्तं पायोक्तम् उच्यते ।। अथ समाख्यामाक्षेपं लक्षयति। एषामेकत्र सङ्गे च समाख्या ध्वनिरित्यतः। यत्राक्षेपे खल्वेषां पञ्चानां स्तुतस्तोत्रसमासोक्त्यपह्न तिपर्यायोक्तानामेकत्र सङ्गः स्यात् तत्र सङ्गे सति स ध्वनिराक्षेपः, इत्यतः सर्वबनिसङ्गखात् समाख्यानामोच्यते। यथा-हन्तालि सन्तापनिवृत्तयेऽस्याः किं तालवृन्तं तरलीकरोषि। सन्ताप एषोऽन्तरदाहहेतुर्नतभ्र वो नव्यजनोपनोद्य इति। इह वैदेवन स्वेष्टस्य कामिन्याः कामजसन्तापकथनस्य तद्विशेषं विजने विज्ञापनीय इति विवक्षणा किं तालवृन्तं तरलीकरोषीति प्रतिषेध इच कृत इति स्तुतम् । कामिन्याः शान्त्यधिकारादपेतस्य कामोत्कण्ठितचित्तस्य स्तुतिः सन्ताप एषोऽन्तरदाहहेतुरिति वचनेन कृता, तत् एतत् स्तोत्रमाक्षेपः, न व्यजनोपनोद्य इति समासोक्तिः । व्यजनोपनोद्यो नैष सन्ताप इति तत्समानविशेषणोऽन्योऽर्थी नव्यजनोपनोद्यो युवजनेनोपनोद्य इति गम्यते, इति समासोक्तिः। अपन तिश्चात्र कामजमनोव्याकुलतां कामिन्या अपहृत्य अन्तरदाहज एष सन्ताप इति मूचितः। इत्यपह्न तिराक्षेपः । पर्यायोक्तश्चात्र एकविधोऽत्र प्रस्तुतः कोऽयमस्या व्याधिस्तत्रान्यप्रकारेण अन्तरदाहजसन्तापाभिधानमिति विपर्ययेणोक्तिः पर्यायोक्तिः। इत्येषां पञ्चानाम् एकत्र सङ्गखात् समाख्या नामाक्षेप इति । इत्येष पड्विध आक्षेपः खलु शब्दस्याभिव्यक्तिस्तयाक्षिप्योऽर्थः शाब्दोऽपि तद्बोधश्चदुपदेशाद्भवति तथापि नैष उपदेश आप्तोपदेशो नाम प्रमाणं वेदलोकयोरुपदेशरूपाभावात् । यस्तु वेदे स च नायं यश्च लोके पारम्पर्योपदेश ऐतिह्य तच्च नैष उपदंशस्तस्मादेष आक्षेपेणोपदेशोऽर्थापत्तिरनुमानेऽन्तभू तो गौतमादिभिः कृतः। तदर्थापत्तिव्याख्याने दर्शयिष्यते। इति शब्दो व्याख्यातः ॥३३॥
गङ्गाधरः--अथोद्देशक्रमात् प्रत्यक्ष लक्षयति। वादे शब्दत उक्तिप्रत्युक्तिवाक्यानन्तरं प्रत्यक्षेणोपलब्धिः कार्येत्यत आह, अथ प्रत्यक्षमिति। तच लक्षयति-प्रत्यक्षं नाम तदित्यादि। आत्मनेति सर्वत्रैवात्मानमन्तरेण
चक्रपाणिः-आत्मनेति मनसा, तेन, अनेन मानसप्रत्यक्षसुखाद्यमवरुध्यते, इन्द्रियैश्चेत्यनेन
For Private and Personal Use Only