SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६०६ चरक-संहिता। रोगभिषगजितीयं विमानम् व्यक्तिरुच्यते। तस्या अभिव्यक्तः द्वौ भेदौ श्रुतिराक्षेप इत्यपि। तत्र तयोर्मध्ये श्रुतिर्नामाभिव्यक्तिः शाब्दं शब्दकृतं स्वस्यार्थस्य समर्पणमुच्यते । शब्देन योऽर्थः समर्प्यते तदर्थसमर्पणं श्रुतिर्नामाभिव्यक्तिरुच्यते । तत्-श्रुतिग्रहस्तु व्याकरणादिभ्यः स्यात् । तदुक्तम् । शक्तिग्रहं व्याकरणोपमानकोषाप्तवाक्याद् व्यवहारतश्च । वाक्यस्य शेषाद् विवृतेर्वदन्ति सानिध्यतः सिद्धपदस्य वृद्धाः । इति। तत्र नानाश्रुतीनामर्थभेदग्रहणमर्यादिभ्यो भवति । तदुक्तम् । अर्थात् प्रकरणाल्लिङ्गात् औचित्याद देशकालतः। शब्दार्थास्तु विभिद्यन्ते न रूपादेव केवलमिति । शब्दानां शक्तिर्व्याकरणाद गृह्यते। डु पच ए पाके। पचेः पाके श्रुतिः। लः कर्मणि च भावे चाकर्मकेभ्य इत्यादिना तिङां कत्तेरि कर्माणि भावे च श्रुविः तद्विशेषग्रहणं शपश्यनादि-यगादिभ्यः स्यादिति ।। उपमानात् । गौरिव गवय इति गोसादृश्यात् गवयज्ञानम् ।। कोषात्। अस्त्री पङ्क पुमान् पाप्मा पापं किल्विषकल्मषमित्यादि ।०। आप्तवाक्यादाप्तवचनात् । लोके यथायं घटोऽयं पट इत्येवमादिः ।। व्यवहारतस्तु। यवशब्देन याशिका याशिकदेशे शूकधान्य विशेष व्यवहरन्ति। म्लेच्छाः कङ्गम् ।। वाक्यशेषात् । विभक्त्यन्तं पदमिति वाक्ये विभक्तिशब्दस्य सुपतिविभक्तिरिति शेषवचनात् ।। विवृतेयथा । इहब श्रुतिस्तत्र शाब्दं स्वार्थसमर्पणमिति, तस्मान्नेह श्रुतिर्वेदः ।। सिद्धपदसान्निध्यात्। रामलक्ष्मणौ पश्येति लक्ष्मणसानिध्याद दाशरथौ रामशब्दग्रहः । रामकृष्णौ पश्येति कृष्णपदसान्निध्याद वासुदेवे रामशब्दग्रहः। इति । तथा शब्दार्थसंशये विशेषो गृह्यतेऽर्थात् ।। द्रव्याणां शक्तिरित्यत्रार्थात् सामर्थ्य न तु शक्तिर्देवता ।। प्रकरणात्। रामायणे रामशब्दो दाशरथौ ।। लिङ्गात् । मित्रं नास्ति ममात्र तु । इह क्लीवाद बान्धवे, मित्रो भातीति पुंलिङ्गात् मूर्ये ।। औचित्यात् । कृष्णो नमति देवकीमित्यत्र वासुदेवे कृष्णशब्दो न पाराशये ।। देशाद् यथा। गर्ने रौति हरिरिति भेके हरिशब्दः ।। कालतः। वर्षासु रौति हरिः इति भेके हरिशब्दग्रहः। इति । तां श्रति विभजते-भवेन्नैमित्तिकी पारि-भाषिकी द्विविधैव सा। इति । निमित्तेन विशिष्ट श्रुतिनैमित्तिकी, परिभाषया श्रतिः पारिभाषिकी, इति द्विधा श्रुतिः। तत्र निमित्तमाह-निमित्तं त्रिविधं तत्र स्यात् तु जातिगुणः क्रियेति । जातिः गुणश्च क्रिया चेति त्रिविधं शब्दार्थश्रुतौ निमित्तम् । प्राक्सर्गे यस्य वस्तुनो यन्नाम परमेश्वरेण बुद्धिशक्त्याध्यवस्य यदृच्छया शक्त्या नियमितम्, तत्र तत्र वस्तुनि तस्य तस्य शब्दरय प्रवृत्ति निमित्तं प्रसिद्धमिति। तच्च कस्यचित् For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy