________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म अध्यायः
4म अध्यायः ] विमानस्थानम्। १५८५
__ अथोत्तरम् । उत्तरं नाम साधम्मोपदिष्टे हेतौ वैधमावचनम्, वधम्मोपदिष्टे वा हेतौ साधर्म्यवचनम् । यथा हेतुसधर्माणो विकाराः, शीतकस्य हि व्याधेहेतुभिः साधम्मा हिमशिशिरवातसंस्पर्शा इति ब्रुवतः परो ब्रूयात्-हेतुविधाणो विकाराः; ज्ञाने प्रत्यासन्नो न वर्थस्य साधक इति तस्मानावयवः । शक्यप्राप्ति प्रमाणानि प्रमातुः प्रमेयाधिगमार्थं न तु वादिनोर्वाद साधकस्य वाक्यस्य भागरूपेण युज्यते प्रतिज्ञादिवदिति तस्मात् शक्यप्राप्ति वयवः। प्रयोजनश्च तत्त्वावधारणमर्थसाधकस्य वाक्यस्य फलं नैकदेशस्तस्मात् साधकवाक्यस्य नावयव इति। संशयव्युदासश्च प्रतिपक्षोपवर्णनं वादिना तत्पतिषेधेन तत्त्वज्ञानाभ्यनुशाकरणार्थं न तु साधकवाक्यार्थसाधनार्थ तस्मान्न साधकवाक्यस्यैकदेश इत्यतः पञ्चैव प्रतिज्ञाहेतूदाहरणोपनय निगमनान्यवयवा इति गौतमेनोक्तमिति। इति स्थापना प्रतिष्ठापना च व्याख्याता भवति ॥३०॥
गङ्गाधरः-नन्वेवं वादिप्रतिवादिभ्यां हेलादिभिः स्वस्वप्रतिज्ञायां स्थापितायां सत्यां किं कार्यमित्यत उक्तम् उत्तरमिति यत् तदुच्यते--अथोत्तरमिति। वादिप्रतिवादिभ्यां स्वस्वपक्षं हेलादिभिः स्थापयिखा पुनरुत्तरं कार्यम् । तत् कीदृशमित्यत आह-उत्तरं नामेत्यादि। प्रतिवादिना साधम्म्योपदिष्टे हेतौ कार्यस्य साधणोपदिष्टे हेतौ सति वैधय॑वचनं कार्यवैधम्र्येण हेतोर्वचनमुत्तरं नाम । तथा वैधयोपदिष्टे वा हेतो कार्यस्य वैधर्मेणोपदिष्टे हेतौ सति साधर्म्यवचनं कार्यस्य साधर्मेण हेतोर्वचनमुत्तरं नामोच्यते। उदाहरति-यथेत्यादि। हेतुसधर्माणो विकारा इति वादिना साधम्म्योक्तो हेतुः प्रदश्यते। शीतकस्येत्यादि। हि यस्मात् । शीतकस्य शीतनिमित्तजस्य व्याधेः शीतलैहे तुभिः समानधर्मा हिमशिशिरवातसंस्पर्शा वृद्धिहेतव इति ब्रुवता वादिनः परः प्रतिवादी ब्रयात्
चक्रपाणिः-- उत्तरमित्यादि। 'उत्तर'शब्देनेह जात्युत्तरमुत्तराभासमीप्सितम्। यतोऽसाधकसाधम्म्यमात्रप्रत्यवस्थानमेवोत्तरविवरणे दर्शयिष्यति । उक्तञ्च न्याये-“साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः" इति, एतच्च साधर्म्यवैधम्र्योदाहरणार्थम् । तेन न्यायोक्ता जात्युत्तरा उत्कर्षापकर्षसमुदया अप्यनुक्ता इहैवानुबोव्याः । हेतुसघर्माण इति हेतुसदृशाः। शीतकः शीतम्. हिमशिशिरवातगताः संस्पर्शाः। शीतस्य हेतुभिः साधयमिति कृत्वा योजना। तेन हिमादीनां
१९९
For Private and Personal Use Only