SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। रोगभिषगजितीयं विमानम् अथ स्थापना। स्थापना नाम तस्या एव प्रतिज्ञाया हेतुदृष्टान्तोपनयनिगमनैः स्थापना। पूर्व हि लोके प्रतिज्ञा, पश्चात् विलक्षणविषयतावबोधाजनकले च सति प्रकृतपक्षकप्रकृतसाध्यबोधजनकलं प्रतिक्षात्वम् । तच्च प्रतिशासमवयवत्वञ्च परिभाषाविशेषविषयवरूपं ताक्तिखरूपं वेति। तदसाध। प्रवृत्ते हि वादे वादिनोरन्यतरः पुमान् खल्वेकः पूर्वं पतिजानीते, न खप्रवृत्ते वादे प्रतिज्ञा भवति। ततो वादे प्रतिशास्थापनावाक्यस्यावयवत्वेन प्रतिज्ञाया लाभे कथमुदासीनवाक्यस्य प्रतिज्ञात्वं प्रसज्यते । निगमनश्च न साध्यनिर्देशः परन्तु हेलपदेशात् प्रतिज्ञायाः पुनव्वेचनमिति । एवं साध्यस्य निर्देशो वर्णात्मकेन वाक्येन क्रियते इति तद्वाक्यं न प्रतिज्ञा, तत् कथं तथाविधः शब्दः प्रतिज्ञा भवति। प्रतिशे ति पुनरन्वर्थसंज्ञा। प्रति इत्थम्भावेन जानीते यत् सा प्रतिज्ञा। पक्षश्च वात्स्यायनेनोक्तः। वादिनोः पक्षपतिपक्ष समानाधिकरणी विरुद्धौ धम्मो तयोरन्यतरः पक्षः स च किञ्चित् वस्तुनिष्ठः प्रज्ञापनीयो धर्म एव न तु तद्धर्मविशिष्टो धर्मी। अनित्यः पुरुष इत्येकस्य पक्षः। अपरस्य नित्यः पुरुष इति । उभयोः पक्षः किं पुरुषः । नैवं, प्रज्ञापनीयधम्मे विशिष्टः पुरुष इति । तहि नित्यवधर्मविशिष्टस्य पुरुषस्य वादिपक्षस्यावच्छेदको धम्मः किं नित्यखमथवा पुरुषत्वमनित्यवधर्म विशिष्टस्य तस्यैव पुरुषस्य प्रतिवादिपक्षस्यावच्छेदको धर्मः किमनित्यखमथवा पुरुषवम् ? तत्र पुरुषखमात्रं चेत् पक्षतावच्छेदको धर्मस्तदोभी पक्षो तुल्यौ भवतो न पक्षप्रतिपक्षौ भवत इति। यदि नित्यवं पुरुषस्य पक्षतावच्छेदकमनित्यत्वं प्रतिवादिपक्षस्य पक्षतावच्छेदकं तदा तनित्यखानित्यतावच्छेदकधर्मविशिष्टे पक्षे पुरुष साध्यतावच्छेदकधम्मविशिष्टं किं पुरुष नित्यत्वं वादिपक्षे, प्रतिवादिपक्षे खनित्यम् ; तत्र नित्यवस्यानित्यवस्य चावच्छेदको धम्मः को भवति । यद्धम्मविशिष्टस्य पक्षे पुरुषावच्छिन्ने वैशिष्ट्य बोधयेच्छब्दः। इति। नित्यत्वस्यानित्यवस्यावच्छेदकधम्मस्याप्रसिद्धखात्तल्लक्षणमसाधु । न ह्यनार्ष सर्व साध भवति । तथा च तयाख्यानं भ्रान्तकृतमसाधुवादग्राह्यम् ॥२५॥ __ गङ्गाधरः-वादी प्रतिक्षाय किं कुर्यादित्यत उक्तम्-अथ स्थापनेति । वादिना प्रतिज्ञाय स्थापना कार्या। का पुनः स्थापनेत्यत आह-स्थापना नामेत्यादि। तस्या एव पूर्वकृताया एव प्रतिक्षाया हेतुदृष्टान्तोपनयनिगमनैः चक्रपाणिः-स्थापयति सिद्धमर्थं परं प्रति साधयतीति स्थापना। तच्च साध्यं परं प्रति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy