________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८म भध्यायः
विमानस्थानम् ।
१५५५ सम्भाषाविधिमत ऊद्ध व्याख्यास्यामः। भिषक भिषजा सह कुलान् पर्युपासीनः पवित्रैश्चैव पावितः। प्राणायामै स्त्रिभिः पूतस्तत ओङ्कारमहति। अकारश्चाप्युकारश्च मकारश्च प्रजापतिः। वेदत्रयात् निरदुहदभूर्भुवः स्वरितीति च । त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । तदिताचोऽस्याः सावित्राः परमेष्ठी प्रजापतिः। एतदक्षरमेताश्च जपन् व्याहृतिपूर्विकाम्। सन्धयोर्वेद विविप्रो वेदपुण्येन युज्यते। सहस्रकृवस्वभ्यस्य वहिरेतत् त्रिकं द्विजः । महतोऽप्येनसो मासात् खचेवाहि विमुच्यते। एतयर्चा विसंयुक्तः काले च क्रियया स्वया। ब्रह्मक्षत्रियविड़ योनिगेहणां याति साधुषु । ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः। त्रिपदा चैव सावित्री विशे यं ब्रह्मणो मुखम्। योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः। स ब्रह्मपरमभ्येति वायुभूतः स्वभूतिमान् । एकाक्षरं परं ब्रह्म प्राणायाम परन्तपः। सावित्रवास्तु परं नास्ति मौनात् सत्यं विशिष्यते। क्षरन्ति सळ वैदिक्यो जुहोति यजति क्रियाः। अक्षरन्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः। इत्यारभ्य बहून्युक्त्वा। अनेन क्रायोगेण संस्कृतात्मा द्विजः शनैः। गुरौ वसन् सश्चिनुयाद्ब्रह्माधिगमिकं तपः । तपोविशेषैर्विविधै तैश्च विधिचोदितैः। वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना। वेदमेव सदाभ्यस्येत् तपस्तप्यन् द्विजोत्तमः। वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते । आहैव स नखाग्रेभ्यः परमं तप्यते तपः। यः स्रगव्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् । योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रखमाशु गच्छति सान्वयः। इत्यादि। सुश्रुते च-अथ शुचये कृतोत्तरासङ्गायाव्याकुलायोपस्थितायाध्ययनकाले शिष्याय यथाशक्ति गुरुरुपदिशेत् । पदं पादं श्लोकं वा। ते च पदपादश्लोका भूयः क्रमेणानुसन्धेया एवमेकैकशो घटयेदात्मना चानुपठेत् । अद्भुतमविलम्बितमविशङ्कितमननुनासिकं व्यक्ताक्षरमपीड़ितवणेमक्षिभ्र वौष्ठहस्तैरनभिनीतं सुसंस्कृतं नात्युच्चै तिनीचैश्च स्वरैः पठेन्न चान्तरेण कश्चिदव्रजेत् तयोरधीयानयोः। भवतश्चात्र। शुचिगुरुपरो दक्षस्तन्द्रानिद्राविवर्जितः। पठेदेतेन विधिना शिष्यः शास्त्रान्तमाप्नुयात् । वाक्सौष्ठवेऽथेविशाने प्रागल्भ्ये कम्मनैपुणे । तदभ्यासे च सिद्धौ च यतेताध्ययनान्तगः । इति उक्तावित्यादि ॥११॥
गङ्गाधरः-क्रमिकखादत ऊर्द्ध सम्भाषाविधिव्याख्यायते-भिषगित्यादि ।
For Private and Personal Use Only