SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५२ चरक-संहिता।। (रोगभिषगजितीयं विमानम् दीनां मुमूर्षताच. . ,तथैवासन्निहितेश्वराणां स्त्रीणामनध्य वाणां. वा. न.च कदाचित....स्त्रीदत्तमामिषम् आदातव्यमननुज्ञातच.. .. भथिवाध्यक्षण । ...आतुरकुलञ्चानुप्रक्शिता विदितेनानुमतप्रवेशिवा. साई. • पुरुषेण -सुसंवीतेन अवाका शिरसा. . स्मृतिमता स्त्रिमितेनावेच्यावेक्ष्य मनसा सर्व माचरता सम्यगनुप्रवेष्टव्यम् । ... अनुप्रविश्य वः वाङ्मनोबुद्धीन्द्रियाणि . न. . क्वचित् प्रणिधातव्यानि, अन्यातुरात् आतुरोपकारार्थाद्वा आतुरमतेम्वन्येषु वा भावेषु । न वातरकुलप्रवृत्तयो वहिनिश्चारयितव्याः। हसितञ्चायुषः प्रमाएमानुरस्य जानतापि न स्वया तत्र च खलु वर्णयितव्यम्, यत्रोच्यमानमातुरस्य अन्यस्य चाप्युप्रघाताय. सम्पद्यते। ज्ञानवतापिच नात्यर्थमात्मनो ज्ञानेन विक्रस्थितव्यम्..आप्तादपि हि. विकल्थमानादत्यर्थमुद्विजन्त्यनेके ॥६॥ वादप्रतिकारस्याधनस्यत्यादुाक्तानां न चषिधमनुविधातव्यमित्यस्यान्वयः। न कदाचिदित्यादि। भिषग्भूत मांसादखप्रतिषेधाभावेन भFथवाध्यक्षेणाननुज्ञातश्च स्रीदत्तमामिषं कदाचिन्नादातव्यं न ग्राह्यम्। आतुरकुलञ्चेत्यादिना विशिखानुप्रवेशः। आतुरकुलप्रवृत्तय इति आतुरपुरुषस्य कुलाचाराः सन्तो वाप्यसन्तो वा न वहिरन्यत्र न निश्वारयितव्याः गोपितव्या इत्यर्थः । ननु कुत्र न वर्णयितव्यमित्यत आह-तत्र न वर्णयितव्यं यत्रोच्यमानमातुरस्यायुषोइसितं प्रमाणमातुरस्यान्यस्य वाप्युपघाताय भवति। यत्र वर्णनेन न कस्योपघातः स्यात् तत्र तु वर्णनं न प्रतिषिधयते। ज्ञानवतापि न चात्मनो ज्ञानवत्तयात्यर्थ श्लाघितव्यम्। कुतो नेत्यत आह-आप्तादपि हीत्यादि। आमपुरुषोऽपि द्विष्टो राजद्विष्टः। यस्तु राजानं द्वोष्टि, स राजद्वेषी। आचारस्योपचरणमाचारोपचारः । अनध्यक्षाणां वा न प्रतिकर्तव्यमिति योजना। प्रवृत्तय इति वार्ताः। तति न वर्णयितव्यमिति सम्बध्यते । “अन्यस्य आतुरपुत्रपित्रादेः। अन्यत्र उदासीने जीवितहासकथनं यशस्करमेव, For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy