________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरकस
१५२८
चरक-संहिता। व्याधितरूपीयं विमानम् चिकित्सितन्तु खल्वेषां समासेनोपदिश्य पञ्चाद्विस्तरेण उपदेच्यामः । तत्र क्रिमीणामपकर्षणमेवादितः कर्त्तव्यम् ; ततः
विधाकारान करोनि विविधाश्रयान्। आमपकाशये तेषां प्रसवः प्रायशः म्मृतः। विंशतः क्रिमिजातीनां त्रिविधः सम्भवः स्मृतः। पुरीषकफरक्तानि नेपां वक्ष्यामि लक्षणम् । अथवा वियवाः किप्याश्चिप्या गण्डूपदास्तथा। चुरवो द्विमुखाश्चैव सप्तैवैते पुरीपजाः । देवताः मूक्ष्मास्तुदन्त्येते गुदं प्रति सरन्ति च । तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि। शूलाग्निमान्धपा डुख-विष्टम्भबलसंक्षयाः। प्रसेकाचिहद्रोग-विड़ भेदास्तु पुरीपजैः। रक्ता गड्रपदा दीर्घा गुदकण्डनिपानिनः । शूलाटोपशकृदभेद-पक्तिनाशकराश्च ते। दर्भ पुष्पाः महापुप्पाः प्रलूनाश्चिपिटास्तथा। पिपीलिका दारुणाश्च कफकोपसमुद्भवाः। रोमशा रोममूर्द्धानः सपुच्छाः श्यावमण्डलाः। रूढधान्याङ्क राकाराः शुक्लास्ते तनवस्तथा। मज्जादा नेत्रलेदारस्तालश्रोत्रभुजस्तथा। शिरोहद्रोगवमथु-प्रतिश्यायकराश्च ते । केशलोमनखादाश्च दन्तादाः किक्किशास्तथा। कुष्ठजाश्व परीसर्पा ज्ञयाः शोणितसम्भवाः। ते सरक्ताश्च कृष्णाश्च निग्धाश्च पृथवस्तथा। रक्ताधिष्ठानजान प्रायो विकारान जनयन्ति ते। माषपिष्टान्नलवण-गुड़शाकैः पुरीषजाः। मांसमापगुड़क्षीर-दधिशुक्तः कफोद्भवाः। विरुद्धाजीर्णशाकादेवः शोणितोत्था भवन्ति हि। ज्वरो विवर्णता शुलं द्रोगः सदनं भ्रमः। भक्तद्वेषोऽतिसारश्च सातक्रिमिलक्षणम्। दृश्यास्त्रयोदशाबास्तु क्रिमीणां परिकीर्तिताः । केशादाद्यास्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्॥इति। अत्र पुरीषशब्देन मला उच्यन्ते । तत्र मला द्विविधा वाह्या आभ्यन्तराश्च चरकेणोक्ताः, तदाभ्यन्तरमलजास्त पश्च ककेरुकादय उक्ता वाह्यमलजा द्विविधा यूकाः पिपीलिकाश्चेति सप्त । सुश्रुते मलखसामान्येन पुरीपपदेन मलव्यय धिप्रेत्य सप्त पुरीपजा उक्ता इत्यविरोधः । कफजास्तु सप्तान्त्रादादयश्चरकेणोक्ताः। मुश्रुते तु दर्भपुष्पादयः षट् कफजा उक्ताः परन्तु शोणितजाः सप्त चोक्ता मज्जादा नेत्रलेढारः तालुश्रोत्रभुजः केशलोमनखादा दन्तादाः किक्किशाः कुष्ठजाश्चेति। चरके तु षट् शोणितजाः केशादादयः उक्ता इति विंशतिखव्याघातो नोभयमते किन्तु नामभेदः। अपि चैषां नामानि कानिचित् सान्वयानि कानिचिनिरन्वयानि जानीयात् ॥८॥ गङ्गाधरः-चिकित्सितमित्यादि। तत्र क्रिमिीणामित्यादिना सूत्ररूपतया
For Private and Personal Use Only