________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२६
चरक-संहिता। व्याधितरूपीयं विमानम् __ श्लेष्मजाः क्षीरगड़तिलमत्स्यानूपमांसपिष्टान्नपरमान्नकुसुम्भस्नेहाजीर्ण-पूति-क्लिन्न-संकीर्ण-विरुद्धासात्माभोजन-समुस्थानाः । तेषामामाशयः स्थानम् ।प्रभावस्तु ते प्रवर्द्धमानास्तुद्ध - मधो वा विसन्त्युिभयतो वा। संस्थानवर्णविशेषास्तु श्वेताः पृथुबध्नसंस्थानाः केचित्, केचिद् वृत्तपरिणाहा गण्डूपदाकूतयः श्वेतास्ताम्रावभासाश्च । केचिदणवो दीर्घास्तन्त्वाकुतयः श्वेताः, तेषां त्रिविधानां श्लेष्मनिमित्तानां क्रिमीणां नामानिअन्त्रादा उदरादा हृदयचराश्चुरवो दर्भपुष्पाः सौगन्धिका महागुदाश्चेति । प्रभावो हल्लास आस्यसंस्त्रवणमरोचकाविपाको ज्वरो मूर्छा जम्मा चवथरानाहोऽङ्गमईद्धिः काश्यं पारुष्यम् इति ॥७॥
पुरीषजास्तुल्यसमुत्थानाः श्लेष्मजैः। तवां पक्वाशय एव
मिति वचनेन एपां कुष्ठकरवं कुष्टंप्येव सदावश्च न पृर्थागति ख्यापितम् । कुष्ठः समानं कुष्टोक्तं चिकित्सितं तदुलरकालं कुष्ठाधिकारे उपदेक्ष्यामः॥६॥
गङ्गाधरः--उलेप्पना इत्यादिना ले गाजक्रिमीणां निदानम्। अजीणादिभिः प्रत्येक भोजनेनिषदं योज्यम् वर्णोपदेशसहिताकृतिवचनात् पृथ्वाद्याकाराः श्वेता नान्ये वर्णाः । परीणाहन वृत्ताव ग ड्रपदाकृतयश्च ये, ते स्वेता एकदेशे ताम्रावभासा अपरदेशे। ये च केचित तन्तुसमाकृतयः दीर्घा अणवश्च, ते श्वेता एवेति त्रिविधा आमाशय कफाद् भवन्ति । ते त्रिविधाः सप्तनामानः । उदरादा इत्यादि। उदरमदन्ति इत्युदगदा इत्येवमादिकम्मे करखेन संज्ञा । प्रभाव इति प्रभावजकार्यमित्यर्थः कारणे कार्योपचारात् एवं पूर्वे परे च बोध्यम्। एषां चिकित्सिनं वक्ष्यति ॥७॥
गङ्गाधरः-पुरीपजास्वित्यादि। पुरीपजास्तु तुल्यसमुत्थानाः श्लेष्मजः
प्रसिद्धा च बोद्रव्या। प्रभावमिति स्वशक्तिसम्पाद्यमित्यर्थः। हर्षकण्डादयो व्रणदेश एव ज्ञेयाः, परमानं पायसम्। संकीर्णभोजनं घृणाविषयमिश्रितव्यञ्जनादिभोजनम् । ब्रनो मांसपेशी ॥५-- ७॥
For Private and Personal Use Only