SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२० चरक संहिता। रोगानीकविमानम् नराणां वातलादीनां प्रकृतिस्थापनानि च। रोगानीकविमानेऽस्मिन् व्याहृतानि महर्षिणा ॥ १५ । इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने रोगानीकं विमानं नाम षष्ठोऽध्यायः॥ ६॥ रक्षणञ्चेति चकारात्। तानीत्यादिना वातलादीनां प्रकृतिस्थापन विकृत्यात्मकप्रकृतिप्रशमनेन समवातपित्तश्लेष्मरूपप्रकृतिकरणम् ॥१५॥ अध्यायं समापयति-- अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीयस्कन्धे विमानस्थानजल्पे रोगानीकविमाननामषष्ठाध्याय __ जल्पाख्या षष्ठी शाखा ॥६॥ पाति रक्षतीति प्राणपतिः। संग्रहे जरयतीति जरणो वह्निस्तं प्रति चिन्ता "अग्निषु" इत्यादिना ऋता। प्रकृतिस्थापनानीति भेषजानि ॥ १४ ॥ १५ ॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायां रोगानीकविमानं नाम षष्टोऽध्यायः ॥ ६ ॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy