SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठोऽध्यायः। अथातो रोगानीकं विमानं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः ॥ १॥ व रोगानीके भवतः प्रभावभेदेन साध्यमसाध्यञ्च, द्वे रोगानीके बलभेदेन मृदु दारुणश्च । व रोगानीके अधिष्ठानभेदेन मनोऽधिष्ठानं शरीराधिष्ठानञ्च, द्वे रोगानीके निमित्तभेदेन धातुवैषम्यनिमित्तञ्चागन्तुजञ्च, द्व रोगानीके आशयभेदेन आमाशयसमुत्थञ्च पक्वाशयसमुत्थञ्च ॥ २॥ ___ एवमेतत् प्रभावबलाधिष्ठाननिमित्ताशयभेदात् द्वैधंसदभेदप्रकृत्यन्तरेण भिद्यमान वा सन्धीयमानं स्यादेकत्वं बहुत्वं वा। ___ गङ्गाधरः--अथ रोगमानविज्ञानार्थ स्रोतोविमानानन्तरं रोगानीकं विमानम् आरभते-अथात इत्यादि। रोगाणामनीकं समूहस्तमधिकृत्य कृतं विमानम् इति रोगानीकं तत् तथा ॥१॥ गङ्गाधरः-वे रोगानीके द्विविध रोगानीकमित्यर्थः। प्रभावः प्रभवन भवनमुत्पत्तियद्रूपं यस्य तत्र येन भवनेन यत् द्रव्यं स्वकर्माणि प्रभुभवति तत् प्रभवनं प्रभावः। प्रभावं विकृणोति। साध्यमसाध्यञ्चेति। साध्यखमसाध्यवञ्चेति द्व स्वप्रभावजे। मृदुलं दारुणवं द्वे वले । अकष्टकारिखं मृदुखम् आशुकारिखादिरूपलं दारुणखम् ॥२॥ गङ्गाधरः-नन्वेवमेव भेदो रोगानीकस्य न खधिकोऽस्तीत्यत आह-एवमित्यादि। द्वैधं द्विविधं सत् भेदप्रकृत्यन्तरेण एभ्यः प्रभावादिभ्योऽप्यधि चक्रपाणिः-पूर्वाध्याये स्रोतोरूपाधिष्ठानभेदेन रोगानभिधाय प्रभावादिभेदेन रोगानभिधातु रोगानीकं विमानमुच्यते। रोगानीकमिति रोगसमूहः। बलभेदेनेत्यत्र मृद्वल्पबलम्, दारुणन्तु महाबलं ज्ञेयम् । दारुणं किञ्चित्कालानुपातादेव बलवत्त्वान्मारयति। यदुक्तम्-"सन्ति मेवंविधा रोगाः साध्या दारुणसम्मताः। ये हन्युरनुपक्रान्ता मिथ्याचारेण वा पुनः ॥” इति । आमाशयसमुत्थत्वेन आमाशयाश्रयिकफपित्तजाः सर्वे गदा गृह्यन्ते। पक्वाशयसमुत्थग्रहणेन सर्वे वातजाः। एवं सर्वविकारावरोधः। द्वैधं सदिति द्वैविध्यं सत्। भेदप्रकृत्यन्तरेणति For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy