SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५म अध्यायः विमानस्थानम्। १४६६ केवलं विदितं यस्य शरीरं सर्वभावतः। शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति ॥६॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने स्रोतसां विमानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ दकान्नादिवहानां प्रकारावच्छिन्नानाम्। स्रोतःप्रभृतिशारीरशानफलमाहकेवलमित्यादि। केवलं कृत्स्नं शरीरं शरीरतत्त्वं शारीराः शरीरावयवाः सर्वरोगाश्च। एतत् केवलं कृत्स्नं यस्य विदितं, छन्दसि बहुलखात् षष्ठी, स कर्मसु चिकित्साक्रियासु न मुह्यति ॥९॥ अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीय स्कन्धे विमानस्थानजल्पे स्रोतसांविमाननाम पञ्चमाध्यायनल्पाख्या पश्चमी शाखा ॥५॥ मयत्वादियादनिश्चय इत्यर्थः । केवलमित्यादिना अत्रोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेयतामाह ॥९॥ इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान व्याख्यायां स्रोतोविमानं नाम पञ्चमोऽध्यायः ॥ ५॥ For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy