________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५म अध्यायः
विमानस्थानम्।
१४६६ केवलं विदितं यस्य शरीरं सर्वभावतः। शारीराः सर्वरोगाश्च स कर्मसु न मुह्यति ॥६॥ इत्यग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते विमानस्थाने
स्रोतसां विमानं नाम पञ्चमोऽध्यायः ॥ ५ ॥ दकान्नादिवहानां प्रकारावच्छिन्नानाम्। स्रोतःप्रभृतिशारीरशानफलमाहकेवलमित्यादि। केवलं कृत्स्नं शरीरं शरीरतत्त्वं शारीराः शरीरावयवाः सर्वरोगाश्च। एतत् केवलं कृत्स्नं यस्य विदितं, छन्दसि बहुलखात् षष्ठी, स कर्मसु चिकित्साक्रियासु न मुह्यति ॥९॥
अध्यायं समापयति-अग्नीत्यादि। इति श्रीगङ्गाधरकविरत्नकविराजविरचिते चरकजल्पकल्पतरौ तृतीय
स्कन्धे विमानस्थानजल्पे स्रोतसांविमाननाम
पञ्चमाध्यायनल्पाख्या पश्चमी शाखा ॥५॥ मयत्वादियादनिश्चय इत्यर्थः । केवलमित्यादिना अत्रोक्तधमन्यादिभेदेन शरीरज्ञानस्योपादेयतामाह ॥९॥
इति चरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायाम् आयुर्वेददीपिकायां विमानस्थान
व्याख्यायां स्रोतोविमानं नाम पञ्चमोऽध्यायः ॥ ५॥
For Private and Personal Use Only