________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८६
चरक-संहिता। त्रिविधरोगविशेषविज्ञानीयविमानम्
भवन्ति चात्र। आप्ततश्चोपदेशेन प्रत्यक्षकरणेन च । अनुमानेन च व्याधीन् सम्यग्विद्याद्विचक्षणः । सर्वथा सर्वमालोच्य यथासम्भवमर्थवित् ॥ प्रथाध्यवस्येत् तत्त्वे च काय्ये च तदनन्तरम् । कार्यतत्त्वविशेषज्ञः प्रतिपत्तौ न मुह्यति ॥ . अमूढः फलमाप्नोति यदमोहनिमित्तजम् ॥ ज्ञानबुद्धिप्रदीपेन यो नाविशति योगवित् ।।
आतुरस्यान्तरात्मानं न स रोगांश्चिकित्सति ॥७॥ दिषु रसविशेषाः। घ्राणेन्द्रियविज्ञ या अरिष्टलिङ्गादिषु व्रणानामत्रणानाञ्च गन्धविशेषाः। प्रश्नेन च विजानीयाद्देशं कालं जाति सात्म्यमातकसमुत्पत्तिं वेदनासमुच्छायं बलं दीप्ताग्नितां वातमूत्रपुरीपरजसा प्रवृत्त्यप्रवृत्ती कालप्रकर्षादीच विशेषान्। आत्मसदृशेषु विज्ञानाभ्युपायेषु तत्स्थानीयैर्जानीयात्। भवति चात्र। मिथ्यादृष्टा विकारा हि दुराख्यातास्तथैव च । तथा दुष्परिमृष्टाश्च मोहयेयुश्चिकित्सकम् ॥ इति । अत्र प्रश्नेनेत्युपलक्षणादनुमानमपि शापितं तथा रसनेन्द्रियविशे याः प्रमेहादिषु रसविशेषा मक्षिकापिपीलिकादिभिः इति शेषः। तेन न विरोधः ॥६॥
गाधरः-अथैवं परीक्ष्य चिकित्सायां फलमाह-भवन्तीत्यादि। आप्तत इत्यादि। यथासम्भवमर्थविदित्यन्त एकश्छेदः सार्द्धश्लोकेन। न मुह्यतीति च्छेदो द्वितीयः। अमूढो मोहाभाववान् अमोह निमित्तनम् अनानाभावजं सम्यग
यथासम्भवमित्यनेन सर्वत्र परीक्षणीये सर्वप्रमाणासम्भव इति दर्शयति-भयेत्यादि। भय प्रत्येकशब्दादिविषयपरीक्षानन्तरम्। तत्त्वे व्याधितत्त्वे, तथा कार्ये च तत्र साध्ये ग्याची कर्तव्यलक्षणे। तदनन्तरम् अध्यवस्येत्, यदुक्तम्-"तत्त्वं भवति यच कार्ये युक्तम्," तत्तावदयं निश्चयं कुर्यादित्यर्थः, अनन्तरमिति अविद्यमानान्तरयोग्यमित्यर्थः। कार्यतत्वविशेषाध्यवसायफलमाह-कार्येत्यादि। प्रतिपत्तिः कर्मणां यथार्हतयाऽनुष्ठानम्। समूह
• तत्त्वविदिति वा पाठः।
For Private and Personal Use Only