________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मि अध्यायः
निदानस्थानम्।
१२०७ तत्र निदानं कारणमित्युक्तमय। __ अथ सम्माप्तिरिह व्याधिविज्ञानहेतुषु नोच्यतामिति चेत् १ न। यतो निदानेन जातस्यापि व्याधेः आरम्भकदोषाणामंशांशविकल्पानुबन्ध्यानुबन्धरूप. प्राधान्याप्राधान्यबलकालादिशानं सम्प्राप्तिमन्तरेण न स्यात् ततो व्याधरशेषविशेषण स्यात् न चाविशेषविशेषेण व्यावनिमन्तरेण विशेषण चिकित्सा भवति। वक्ष्यते च-रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् । ततः कर्म भिषक् पश्चाज्ञानपूर्व समाचरेत्॥ इति । इत्थश्च व्याधिज्ञानार्थमिहोपदिष्टेष पञ्चसु निदानादिषु चिकित्सार्थ पुनस्तत्र नैतानि वाच्यानि भवन्ति ।
पश्चानामेषां निर्देशान्निदानस्थानग्रन्थोऽपि निदानशब्देनोच्यते। तत्राथ निरुक्तिरियं-निदीयते निबध्यते हेलादिसम्बन्धो व्याधिरनेनास्मिन् वेति निदानं निदानस्थानम्। या गोः कामदुधा न तां निददीतेति निबन्धनार्थे निपूर्वदाबो व्यासेन प्रयुक्तखात्। हेतुलक्षणनिर्देशान्निदानानीति षोडशेति सुश्रुतवचनाच्च । नैषा निरुक्तिः सुश्रुतवचनेन संगच्छते हेतुलक्षणनिर्देशादित्युक्तः, निबन्धनोत्यभावात् । करणाधिकरणयोश्च ल्यूट ग्रन्थार्थे पुलिङ्गलप्रसङ्गाचाध्यायार्थे च। स्थानार्थे चेन्निदानानीति षोडशेति अध्यायार्थे निदानानीति नपुंसकखानुपपत्तिश्च । हेतुलक्षणनिर्देशादिति निर्देशोत्या निदीयन्ते निद्देश्यन्ते निदानादीनि यस्मिन् तन्निदानं निदानस्थानं पृषोदरादिखाद रूपसिद्धिः । इयमपि निरुक्तिनै साधुः । निदानानीति षोडशेति षोड़शाध्यायपरखान्नपुंसकलानुपपत्तेः। हेतुलक्षणनिर्देशादित्युक्त्या निदानशब्द निपूर्वदिशेः प्रयोगाभावात् । एवञ्च निदानशब्दस्य हेतुलक्षणवचनस्य तत्तदध्याये उपचारस्तत्तद्वप्राधेहेतुलक्षणनिर्देशादिति, अन्यथा नपुंसकलिङ्गानुपपत्तिर्निदानानीति, अध्यायविशेषणवेन पुलिङ्गप्रसङ्गश्चेति।
तत्र निदानादीनि क्रमेण लक्षयति-तत्र निदानमित्यादि। कारणमित्युक्तमग्रे इति। यदिहवाग्रे उक्तं हेतुनिमित्तमित्यादिपर्यायेण उत्पत्तिकारणं तदिह व्याधेनिदानमिति । यदा तु व्याधिरपरं व्याधि जनयति । यथा-ज्वरसन्तापाद रक्तपित्तं जायते इत्येवमादि, तदा तद्रक्तपित्तकरो ज्वरो निदानार्थकरो रोग एव न तु निदानम् । यथा घटादि द्रव्यं द्रव्यारब्धव्यं
उक्त निदानं विवृणोति-निदानमित्यादि। अग्रे उक्तमिति “इह खलु' इत्यादिना परिणामश्च' इत्यन्तेन। कारणञ्च व्याधीनां सन्निकृष्टं वातादि, विप्रकृरचार्थानाम्
For Private and Personal Use Only