SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थोऽध्यायः। अथातस्त्रिविधरोगविशेषविज्ञानीयं विमानं व्याख्यास्यामः इतिह स्माह भगवानात्रेयः ॥ १॥ त्रिविधं खलु रोगविशेषविज्ञानं भवति, तढ यथा-उपदेशः प्रत्यक्षमनुमानञ्चेति ॥ २॥ तत्रोपदेशो नामाप्तवचनम्। आप्ता ह्यवितर्कस्मृतिविभागगङ्गाधरः-अथैवं रसादिविमानजनपदोदध्वंसविमाने उक्खा व्याधिज्ञानहेतुप्रमाणरूपं त्रिविधं रोगविशेषविज्ञानीयं विमानमाह-अथेत्यादि । अध्यायस्य आदौ निद्दिष्टे त्रिविध रोगविशेषविज्ञानं भवतीति वाक्याथै त्रिविधं रोगविशेषविज्ञानमित्यर्थमधिकृत्य कृतो विमानाध्यायः। इति ग्रन्थेऽर्थे छः ॥१॥ गङ्गाधरः-त्रिविधमित्यादि। रोगेति विषमधातवो रोगास्तज्जाश्च ज्वरादयो देहादिकायद्रव्यवत् । रोगाणां ज्वरादीनां विशेषा वातादिनखादिना जातानां रूपाणि, तेषां विज्ञानं विशेषेण ज्ञायन्ते प्रमीयन्तेऽनेन तद्विशानं प्रमाणम् । तद् द्विविधमप्राप्यार्थग्रहणलक्षणं प्राप्याथग्रहणलक्षणञ्चेति । तत्पुनस्त्रिविधं तदाह तद् यथेति ॥२॥ गङ्गाधरः-तत्रेति। आप्ता हीत्यादि। हि यस्मात् । अवितकेंण वितर्क ऊहापोहात्मकस्तं वितर्क विना सदैवाविच्छेदेन युक्तज्ञानेन त्रैकालिकानां चक्रपाणिः-जनपदोध्वंसनीये विशेषेण सर्वेऽपि रोगा उक्ताः, तेषां विशेषो यथा ज्ञातव्यस्तदुपदेष्टु विविधरोगविशेषविज्ञानीयोऽभिधीयते ॥ १ ॥ चक्रपाणिः-रोगाणां विशेपो यथा वक्ष्यमाणो ज्ञायते येन, तद्रोगविशेषविज्ञानमुपदेशप्रत्यक्षानुमानरूपं प्रमाणत्रयम्। अत्र तु युक्तरनुमानान्तर्गतत्वादेव न पृथक्करणम्। एतच प्रमाणत्रयं क्वचिद्रोगे मिलितम् , क्वचिद्वयम् क्वचिदेकं परीक्षायां वर्तते। येन, नान्तरे वह्निमान्यादी प्रत्यक्षमवश्यं व्याप्रियते ॥२॥ चक्रपाणिः-तिषणीये प्रथममनुमानादिलक्षणान्युक्तानि, पुनरिह “तत्रोपदेशो नाम" इत्यादिना आप्तोपदेशादिलक्षणाभिधानं प्रकरणागतत्वात् क्रियते। प्राकरणिको ह्यर्थोऽनुच्यमानो For Private and Personal Use Only
SR No.020146
Book TitleCharak Samhita Part 02
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1100
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy